________________
उत्तराध्ययन
सूत्रम् ८१०
Isil
कहं धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ।। ५२।।
is संयतीयनाम
अष्टादशव्याख्या - कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्वापलपनेनालजालभाषितया ।
मध्ययनम् 1 महीं भुवं चरेद् भ्रमेनैव चरेदित्यर्थः । कुत इत्याह - यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्यादर्शनेभ्यो जिनशासनस्य
sil I विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः ।। ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं | ISM चेतो विधेयमिति ।। ५२।। किञ्च -
अञ्चंतनिआणखमा, सञ्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ।।५३।।
व्याख्या - अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'वइत्ति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ।।५३।। यतश्चैवमत: -
कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सव्वसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ।। ५४।। व्याख्या - कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं स्वं पर्यावासयेत् ? कथमात्मानं अहेत्वावासं कुर्यात्रैव 6
||
leel Jell
16ll
Iell
Isl
Jell
16
Isl Islil
ASI
4
Line
For Personal Private Use Only