________________
Iel
||७|
lol
||slil 16ll
16
Gl
||
उत्तराध्ययन
सूत्रम् ८०९
llell Hell Nell
||
||Gll ||
जा
जात ! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः । आराधयेर्गुरुवचः, सन्मन्त्रमिव सर्वदा ! ।। ४६ ।।
is संयतीयनाम अथ नत्वा गुरून् राज्ञि, राजीयुक्ते ततो गते । लोचं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ।।४७।।
अष्टादशधर्मघोषगुरून् भक्तया, नत्वा चेति व्यजिज्ञपत् । दीक्षानावं दत्त पूज्या, मजतो मे भवार्णवे ! ।। ४८।।
मध्ययनम् ततस्तैर्दीक्षितस्तीव्र, स व्रती पालयन्वतम् । चतुर्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीबलः ।। ४९।। तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दी विहत्य सः । मासिकानशनेनाभू-त्स्वलोके पञ्चमे सुरः ।।५०।। तत्र चायं पूरयित्वा, सागराणि दशाऽऽयुषा । च्यूत्वाऽभूद्वाणिजग्रामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ।। ५१।। सम्यग्दर्शनपूतात्मा, द्योतयन् जिनशासनम् । चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ।। ५२।। तत्र ग्रामेऽन्यदा स्वामी, श्रीवीरः समवासरत् । केकीवाब्दं तमायातं, श्रुत्वा' श्रेष्ठी जहर्ष सः ।।५३।। ततो नत्वा जिनं श्रुत्वा, धर्मं स श्रेष्ठिपुङ्गवः । विरक्तो व्रतमादत्त, दत्तवित्तव्रजोऽर्थिषु ।। ५४।। तत्राऽपि स श्रेष्ठिमुनिः सदङ्ग-पूर्वाणि पूर्वाण्यखिलान्यधीत्य । कर्मक्षयासादितकेवलर्द्धि-भेंजे महानन्दमुदारकीतिः ।। ५५ ।।
इति महाबलर्षिकथा । “अयं पञ्चमागभणितो महाबल इहोक्तो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति SI सप्तदशसूत्रार्थः ।।५१।। इत्थं महापुरुषदृष्टान्तर्ज्ञानपूर्वकक्रियाफलमुपदर्य साम्प्रतमुपदेष्टुमाह - १ स्वयं केशानुदखनत्, कुमारः पञ्चमुष्टिभिः ।। इति 'घ' पुस्तके पाठः ।। २. ज्ञात्वा - इति "३" पुस्तके ।।
||sil lol
usli Nell Isll
||slil
Prom
८०९
||
Mall
sil foll
ller
llell
Isl
in Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org