________________
उत्तराध्ययन
सूत्रम् ८०८
LITTLE TO
विहाय मोहं तत्पूज्या, व्रताय विसृजन्तु माम् । परोऽपि प्रेर्यते धर्मं-चिकीः किं पुनरात्मजः ? ।। ३३ ।। तं तत्वविज्ञं वैराग्या-त्प्रकम्पयितुमक्षमौ । व्रतार्थमन्वमन्येतां कथञ्चित्पितरौ ततः ।। ३४ । । सोऽथ मूर्द्धाभिषिक्तेनाऽभिषिक्तस्तीर्थवारिभिः । ज्योत्स्नासधर्मभिर्लिप्त - गात्रः श्रीचन्दनद्रवैः ।। ३५ ।। अदृष्ये देवदृष्ये द्वे, हयला लोपमे दधत् । आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ।। ३६ ।। विस्मेरपुण्डरीकाभ-पुण्डरीकेण राजितः । वेल्लकल्लोललोलाभ्यां, चामराभ्यां च वीजितः ।। ३७ ।। सहस्रेण नृणां वाह्या-मारूढः शिबिकां शुभाम् । चतुरङ्गबलाढ्येना- ऽनुयातो बलभूभुजा ।। ३८ ।। भेरीप्रभृतितूर्याणां नादैर्गर्जानुकारिभिः । अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ।। ३९ ।। हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः । सोऽयं कृतार्थ इत्युचैः स्तूयमानोऽखिलैर्जनैः ।। ४० ।। ददानो दानमर्थिभ्यश्चिन्तामणिरिवेहितम् । प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ।। ४१ ।। ( सप्तभिः कुलकम् ) याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् । गत्वान्तिके गुरोस्तस्य पितरावित्यवोचताम् ।। ४२ ।। प्रिय: पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके । दीक्षां गृह्णाति तच्छिष्य- भिक्षां वो दद्महे वयम् ! ।। ४३ ।। ओमित्युक्तेऽथ गुरुभि-रैशानीं दिशमाश्रितः । सर्वान्मुमोचालङ्कारा-न्विकारानिव भूपभूः ! ।। ४४ ।। छिन्नमुक्तावलिमुक्ता- कल्पान्यश्रूणि मुञ्चती । गृह्णती तानलङ्कारां स्तदेत्यूचे प्रभावती ।। ४५ ।।
१ हयलालामृदू दधत् । इति 'घ' संशकपुस्तके । हवलाला अश्वफेनः ।। २ श्वेतच्छत्रेण ॥
Jain Education International
For Personal & Private Use Only
A SOTTE
LETSSSSSSSSSSS
संयतीयनाम
अष्टादश
मध्ययनम्
८०८
www.jainelibrary.org