SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २५ 6 उत्तराध्ययन सूत्रस्य विशेष विषयानुक्रम Mall Isl lioll विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः பது हि धन-स्त्री-कामा एव तपःफलम्' इति निरूपकं संयमग्रहणबाधकं कामभोगाऽऽसेवनं आत्मवत्सर्वदर्शी मूर्छारहित आक्रोश॥ पितरं प्रति पुत्रयोर्धनादिनरर्थक्यनिरूपणम् । . ६२७ निवेदयन्ती पत्नी प्रति पुरोहितस्य वधसहनधीर आत्मगुप्तः प्रान्ताशनलाभप्रसङ्गा Is 'शरीरमात्रो जीवः' इति निरुपयन्तं पितरं प्रति संयमग्रहणनिश्चयनिवेदनम् ।...................६३३ दिष्वव्यग्रमना असम्प्रहष्टः सर्वसहः सत्कारका पुत्रयोः शरीर-जीव-भिन्नतानिरूपणं संयम पुरोहितपन्या अपि संयमग्रहणतत्परता ।.... ६३५ पूजा-वन्दनाऽनभिलाषः संयतः सुव्रतस्तपस्वी Mon ग्रहणप्रतिपादनं च । ........................... ६२७ पुरोहितकुटुम्बत्यक्तास्वामिकधनादिग्रहणोन्मुखं आत्मगवेषकः संयमबाधककारणत्यागी - पितरं प्रति पुत्रयोर्मृत्यु-जरापीडितलोकनिरूपणराजानं प्रति राज्या हृदयङ्गमभववैराग्यनिरूपण अकुतूहल: छिन्नविद्या-स्वरविद्या-भूमिज्ञाना| पूर्वकमर्मि-धर्मिणोः निष्फल-सफलकालग पूर्वकं संयमग्रहणतत्परतानिवेदनम् । ........ ६३६ काशज्ञान-स्वप्रशास्त्र-लक्षणशास्त्र-यष्टिज्ञान-वास्तु॥७॥ मनप्ररूपणम् । ........ नृप-राज्ञी-पुरोहित-पुरोहितपत्नी-पुरोहित विद्याऽङ्गस्फुरण स्वरविजयादिविद्याऽनुपजीवी मन्त्रला 'देशविरतिधर्मपालनेन गृहे स्थिताः पश्चिम पुत्रद्वयानां संयमग्रहण-पालनपूर्वक मूलिकाऽऽयुर्वेदादि चिकित्सात्यागी शूरवयसि प्रव्रजिष्यामः' इति निवेदयन्तं पितरं मुक्तिगमनम् ।.............. ..........६४० ब्राह्मणादिवर्णवादत्यागी गृहिसंस्तवत्यागी अलाis प्रति पुत्रयोरायुश्चाञ्चल्यनिरूपकं निवेदनं पञ्चदशं सभिक्षुकाध्ययनम् ........६४३-६५२ भेऽक्रोधी ग्लान-बालाद्युपकारपरः प्रान्ताशना8 सर्वत्यागोन्मुखता च ।.. ................. ....६३२ 'यो मौनचारी स्वहितोऽमायी छिन्ननिदानः दि-निन्दात्यागी प्रान्तकुल भिक्षागामी तथाविधउत्पन्नव्रतग्रहणपरिणामस्य पुरोहितस्य सम्बन्धोच्छेदी कामरहितोऽज्ञातैषी निवृत्त शब्दश्रवणाक्षुब्धः संयमानुगः कोविदात्मा स्वपत्नी प्रति वक्तव्यम् । ६३२ । रागः प्रधानो वेदविद् रक्षितात्मा प्राज्ञ सर्वदर्शी उपशान्तः पराबाधको-ऽशिल्पजीवी Isll sil ........६३० For Personal Price Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy