________________
उत्तराध्ययन
सूत्रम् २४
6. उत्तराध्ययन is सूत्रस्य विशेष
विषयानुक्रम
.......... ६१२
......................५६१
..५६१
..........
.. ६००
He विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय
पृष्ठाङ्काः Men सपरिवारस्याध्यापकस्य शरणागतिः । ....... ५५८ ब्रह्मदत्त-चित्रमुन्योः काम्पिल्यनगरे मीलनम् । ५६८ मुनेब्रह्मदत्तं प्रत्यनित्यतोपदेशात्मकं शुभकर्म
हरिकेशिमुनये भिक्षाप्रदानम्, दिव्यपञ्चकं च । ५५९ ब्रह्मदत्तकृतं पूर्वभवपञ्चकसहवासकथनपूर्वक करणसूचनम् । Isl प्रभावितद्विजकृता तपःप्रशंसा । .............. ५६० वर्तमानजन्मविप्रयोगनिरूपणम् । ..............५९९ भोगगृद्धब्रह्मदत्तं प्रति मुनेनिर्वेदकथनम्, अन्यत्र Ri अग्निज्वलन-बाशुचि-कुशादिस्पर्शन
निदानकरणोल्लेखपूर्वकं मुनिकृतं विप्रयोग
विहरणं च । ..
६१३ कि नरर्थक्यप्ररूपणा ।.
समाधानम् । ..........
ब्रह्मदत्तस्य नरकगमनम्, चित्रमुनेश्च मोक्षगमनम् । ६१४ Moयागप्रवृत्ति-पापकर्मनाश-यजन-ज्योतिः
सत्यानुष्ठानाद्याचरणसमानत्वेऽपि परस्पर- चतुर्दशमिषुकारीयाध्ययनम् ....... ६१७-६४२ ज्योति: स्थान-दी-करीषाङ्ग-नद-शान्तितीर्था- विपाकवैषम्यविषयक ब्रह्मदत्तजिज्ञासाया
देवभवात् च्युत्वा नृप-राज्ञी-पुरोहितMon दिविषयकब्राह्मण जिज्ञासायां हरिकेशिमुनिकृतं मुनिकृतं विस्तरेण समाधानम् ।............... ६०१ पुरोहितपत्नी-पुरोहितपुत्रद्वयरूपेण षण्णामिसमाधानम् । ........... .................... ५६२ मुनि प्रति ब्रह्मदत्तकृतं विविधप्रासादा-धन
षुकारपुरेऽवतारः । ........................... ६१७ त्रयोदशं चित्र-सम्भूतीयाध्ययनम् . ५६७-६१६ नृत्यादिभोगनिमन्त्रणम् ।
..६०३ अवाप्तिजातिस्मरणज्ञानयोः पुरोहितपुत्रयोः का निदानकरणेन सम्भूतस्य काम्पिल्यनगरे ब्रह्मदत्तं प्रति मुनेविविधोपदेशपूर्वकं संयम- पितरं प्रति प्रवज्याग्रहणानुमतिप्रार्थना । .......६१८ is ब्रह्मदत्तत्वेन जन्म । ....
...५६७ ग्रहणप्रेरणा । .......... .....................६०४ पुत्रोत्पप्ति-वेदाध्ययनादिकर्तव्यनिरूपकं पितरं MS चित्रस्य पुरिमतालनगरे श्रेष्ठिकुले जन्म,
मुनि प्रति ब्रह्मदत्तकृतं भोगत्यागासामर्थ्य
प्रति पुरोहितपुत्रयोः कामनिवृत्ति-प्राधान्य||| प्रवज्याग्रहणं च ।
निवेदनम् । ......... .......... ६११ प्रख्यापकं विस्तरेण प्रत्युत्तरम् । ..............६२३ llol lol lel likel
५६७
Jan Education international
For Personal & Private Use Only