SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७०५ hell hell Nell llel ||sil संयतीयनाम अष्टादशमध्ययनम् Nell Rell तचाप क्वापि न ततः, तृषाक्रान्तः श्रमातुरः । दवदग्धाटवीतापो-त्तप्तोऽसौ व्याकुलोऽभवत् ।।९४।। वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् । निविष्टोऽयं क्षणात्क्षोणी, पपात भ्रमितेक्षणः ।। ९५ ।। पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छदालयः । सर्वाङ्गेषु सिषेचामुं, शीतलैर्विमलैर्जलैः ।।९६ ।। प्राप्तसज्ञस्ततस्तोयं, पीत्वासौ यक्षढौकितम् । कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? ।।९७।। सोवादीदस्मि यक्षोऽह-मिहत्यस्त्वत्कृते कृतिन् ! । सरस: सरसं नीरमानयं मानसादिदम् ।। ९८।। सुहत्तवोचे तापोऽयं, मानसे मजनं विना । न मेऽपगन्ताविरह-इवेष्टप्राप्तिमन्तरा ।। ९९।। तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट् ततः । कृत्वा पाणिपुटेनैषी-न्मानसं स्वच्छमानसः ।। १००।। तत्राऽमुं विहितस्त्रान-मपनीतपरिश्रमम् । यक्षोऽसिताक्षः प्राग्जन्म-विपक्ष: क्षिप्रमैक्षत ।। १०१।। क्रोधाध्मातः सोऽथ बाढं, विकुर्वन् गुह्यकब्रुवः । आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् ।। १०२।। तमायान्तं निहत्यायं, पाणिनाऽपानयत्तरुम् । यक्षस्तमोमयं विश्वं, ततश्चक्रे रजोव्रजैः ।। १०३।। भीमाट्टहासान् धूमाभ-भूघनान् विकृताकृतीन् । पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ।।१०४।। तैरप्यभीतं त्वन्मित्रं, नागपाशैर्बबन्ध सः । तान्सद्योऽत्रोटयदयं, जीर्णरज्जुरिव द्विपः ।।१०५ ।। ततो यक्ष:कराघातै-घोरैरेतमताडयत् । असौ तु तं न्यहन्मुष्ट्या, वज्रेणेव गिरिं हरिः ।। १०६ ।। lal Isll Ill Nell ७०५ le liol || lain Education in For Personal & Private Use Only ||oll www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy