________________
oll Moll
उत्तराध्ययन
सूत्रम् ४३०
if6 नमिप्रव्रज्यानाम
नवममध्ययनम्
||sil ||sll Nsil
lei
लेखमेनं समादाय, विप्रश्चम्पापुरीं गतः । आस्थानस्थस्य भूपस्य, पाणिपद्यातिथिं व्यधात् ।।१००।। तद्वाचनहवि)म-दीप्तक्रोधहुताशनः । तमित्यूचे धराधीशो, भ्रकुटीविकटाननः ।।१।। रे ! मातङ्गस्य किं तस्य, स्वजातिरपि विस्मृता ? । अनात्मज्ञोलिखल्लेखं, यो ममोपरि दुष्टधीः ।।२।। लेखेनानेन तं नीच-मस्पर्ध्वं स्पृष्टपूर्विणा । अहं मलीनतां नीतो-ऽज्ञानाद्वा किं न जायते ? ।।३।। रे विप्र ! याहि याहि त्वं, नोचेन्मातङ्गलेखदः । यास्यसि त्वं पतङ्गत्वं, मत्कोपज्वलनेधुना ।।४।। तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे । क्रोधाध्मातस्तत: सोपि, यात्राभेरीमवीवदत् ।।५।। चतुरङ्गचमूचक्रे-भुवमाच्छादयन्निव । जगाम चम्पानगरी, सर्वतस्तां रुरोध च ।।६।। वीराणामुत्सव इवा-नन्ददायी ततोन्वहम् । पुरस्थायिबहिःस्थायि-सैन्ययोरभवद्रणः ।।७।। ताञ्च पद्मावती साध्वी, वार्ता श्रुत्वेत्यचिन्तयत् । अज्ञानेन पितापुत्रौ, कुरुतः समरं मिथ: ।।८।। भूयसां प्राणिनां नाशो, दाववाविवाहवे । तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ।।९।। इति ध्यात्वा मुख्यसाध्वी-मापृच्छ्य च महासती । करकण्डुसमीपेगा-त्सोप्युत्थाय ननाम ताम् ।।१०।। साथ तस्मै रह: प्रोच्य, प्राच्यं वृत्तान्तमात्मनः । इत्याख्यत्तव माताहं, पिता च दधिवाहनः ।।११।। तत्तातेन समं युद्धं, न युक्तं ते महामते ! । कुलीना हि न लुम्पन्ति, गुरूणां विनयं क्वचित् ।।१२।।
lell Ifoll
lel
llsil
sil
NEN
Isll
||७||
oll
Well Iel
४३०
Isll
16ll Isll llel
lIsl
in Education International
For Personal & Private Use Only
www.alibra