________________
||७|| lll
उत्तराध्ययन
सूत्रम् ४३१
II नमिप्रव्रज्यानाम ||
नवमIII
मध्ययनम्
तच्छ्रुत्वा तेन पृष्टी ता-वूचतुः पितरावपि । पुत्रो न: पालितोसि त्वं, सम्प्राप्तः प्रेतकानने ।।१३।। साध्वीवाक्ये ततो जात-प्रत्ययोपि स पार्थिवः । दर्पान्नापासरजन्या-द्राजन्यानां ह्यसौ बहुः ।।१४।। आर्या ययौ ततो मध्ये-पुरं राज्ञो गृहे द्रुतम् । ताञ्चोपालक्षयंश्चेट्यः, प्रणेमुश्च ससम्भ्रमम् ।।१५।। दिष्ट्या दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता । चिरात्किं दर्शनं दत्तं, किमिदं स्वीकृतं व्रतम् ? ।।१६।। इत्याधुश्र्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । इष्टानां दर्शने जीर्ण-मपि दुःखं नवायते ! ।।१७।। तं च कोलाहलं श्रुत्वा, तत्रायातो धराधिपः । तां प्रणम्यासनं दत्वा, व गर्भ इति पृष्टवान् ।।१८।। राजन् ! गर्भः स एवायं, येनेयं वेष्टिता पुरी । तयेत्युक्ताश्च स प्रापा-नन्दं वाचामगोचरम् ।।१९।। उत्कण्ठोत्कर्षपानीया-पूर्णमानसमानसः । सुतेन तेन सङ्गन्तुं, गन्तुं प्रववृते नृपः ।। २०।। समायान्तं समाकर्ण्य, करकण्डुनृपोपि तम् । अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ।। २१।। पितापि तं नतं दोा-मादाय परिषस्वजे । तदङ्गसङ्गपीयूषै-निजं निर्वापयन् वपुः ।।२२।। भूपाब्धेः पश्यतस्तस्या-दृष्टपूर्वं सुतोडुपम् । ललके लघु हत्कूल-मुद्वेलैः प्रमदोदकैः ।। २३।। तञ्चाभ्यषिञ्चदङ्कस्थं, नृपः प्राक् सम्मदाश्रुभिः । राज्याभिषेकनीरैश्च, पश्चात्सिंहासनस्थितम् ।। २४ ।। इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् । पालनीयं तथा लोका, यथा नैव स्मरन्ति माम् ।। २५ ।।
III ||७|| ||७||
४३१
||sil Isll
IST
For Personal Private Use Only
www.jainelbary.org