________________
IST
IIGl
Ilall उत्तराध्ययन-॥ एतानि चाशुभानां नारकत्वादीनां हेतुत्वादशुभानि । अत्र बन्धनसङ्घातनानि शरीरेभ्यो वर्णाद्यावान्तरभेदाश्च वर्णादिभ्यः पृथक् न विवक्ष्यन्ते इति कर्मप्रकृतिसूत्रम् 6. नोक्तसङ्ख्याविरोधः ।।
is नाम ११४३ गोअकम्मं दुविहं, उनं नीअंच आहिअं । उचं अट्टविहं होइ, एवं नीअंपि आहि ।।१४।।
त्रयस्त्रिंशव्याख्या - गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोचमुचैर्गोत्रमष्टविधं भवति, एवमष्टविधं l
मध्ययनम् नीचमप्याख्यातं । अष्टविधत्वं चानयोर्बन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उचैर्गोत्रस्य बन्धहेतवः, तावन्त एव च To जातिमदादयो नीचैर्गोत्रस्येति ।।१४।।
दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा । पंचविहमंतरायं, समासेण विआहि ।।१५।। ___ व्याख्या - दाने देयवस्तुवितरणरूपे, लाभे च प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः । पुनरुपभोग्यगृहस्त्र्यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र का 8 दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याञ्चादक्षेपि का Mom याचके लाभो न स्यात् २ । भोगान्तरायं तु येन सम्पद्यमानेप्याहारमाल्यादौ भोक्तुं न शक्नोति ३ । उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि ।
नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुब्जीकरणेपि न क्षमते ५ । इति सूत्रचतुर्दशकार्थः ।। १५ ।। एवं । ॥ प्रकृतयोऽभिहिताः, सम्प्रत्येतनिगमनायोत्तरग्रन्थसम्बन्धाय चाह -
११४३ Isl
foll foll foll liall
llel
llell
lell
foll
in Education International
For Personal & Private Use Only
www.jainelibrary.org