________________
उत्तराध्ययन
सूत्रम् ११४४
एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ । पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण ।।१६।।
il कर्मप्रकृतिव्याख्या - एता मूलप्रकृतय उत्तराश्चेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रं, 'खेत्तकाले अत्ति'
नाम
is त्रयस्त्रिंश॥ क्षेत्रकालो च, भावं चानुभागलक्षणं कर्मण: पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अत: प्रकृत्यभिधानाच॑ शृणु कथयतो ममेति शेष:
मध्ययनम् कि ।।१६।। तत्रादौ प्रदेशाग्रमाह -
सव्वेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहि ।।१७।।
व्याख्या - सर्वेषां चः पूर्ती एवोऽपिशब्दार्थः, तत: सर्वेषामपि कर्मणांप्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तयानन्तकं ग्रन्थिकसत्त्वा का 6 ये ग्रन्थिदेशं गत्वापितं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृह्यन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा । imal अन्तर्मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत्, अन्यथा हि " सर्वजीवेभ्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्यतेति ।।१७।। क्षेत्रमाह
सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसुवि पएसेसु, सव्वं सब्वेण बज्झगं ।।१८।। ||l व्याख्या - सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूर्ता, सङ्ग्रहे सङ्ग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे,
११४४ incil
MA
||sil
||sill
Ioll
Join Education international
For Personal Private Use Only