________________
उत्तराध्ययन
सूत्रम् ७५६
usl संयतीयनाम
अष्टादश
ISM
मध्ययनम्
||६
ish
पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः । धर्ममाख्यातुमारेभे, पूर्वसिंहासनस्थितः ।। ४८०।। तदा च व्यन्तरैः स्वामि-प्रतिमास्त्रिदिशं कृताः । प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन ।। ४८१।। उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् । स्वामिनः केवलोत्पत्ति, चक्रायुधमहीभुजे ।। ४८२।। ततस्तेभ्यः प्रीतिदानं, दत्वा सोत्यर्थमुत्सुकः । गत्वा नत्वा जिनं स्तुत्वा-ऽश्रीषीद्धर्म समाहितः ।। ४८३।। देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ।। ४८४ ।।
अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् । दीक्षारक्षाप्रदानेना-ऽनुगृहाण द्रुतं विभो ! ।। ४८५ ।। Jell
स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे । पञ्चत्रिंशन्नृपयुतः, प्राव्राजीजिनसन्निधौ ।। ४८६ ।। तांश्च षट्त्रिंशतं शान्ति-नाथो गणधरान् व्यधात् । त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ।। ४८७।। नरा नार्यश्च बहवो-ऽपरेऽपि प्राव्रजस्तदा । श्राद्धाः केप्यभवंश्चेति, तीर्थं तीर्थङ्करोऽकरोत् ।। ४८८।।
ध्वंसयन् दुर्मतध्वान्तं, भव्याब्जानि प्रबोधयन् । व्योम्नि भास्वानिव स्वामी, विजहार चिरं भुवि ।। ४८९।। Mall श्रमणानां सहस्राणि, द्वाषष्टिरभवन् विभोः । एकषष्टिः सहस्राणि, साध्वीनां षट् शतानि च ।। ४९०।। Nell लक्षद्वयं च नवति-सहस्राढ्यमुपासकाः । लक्षत्रयं त्रिनवति-सहस्राग्रमुपासिकाः ।। ४९१ ।। Nell Me १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, षट्त्रिंशझावश्यकादिबहुप्रन्थाभिप्रायेण, तदत्र तत्वं केवलिनो विदन्तीति ध्येयम् ।।
Ill Ioll ||boll
all
lioll
oil
16ll
llell
sil
lish Msll
lel
७५६
loll
Wol
||Gl
Nell Mail
lol in Education Inter nal
For Personal & Private Use Only
www.jainelibrary.org