________________
sil
उत्तराध्ययन
सूत्रम्
३५५
Mail
lol
All
lifal
IAll
Irall
IA
| सकामता । 'सइंति' सकृदेकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ।।३।। अथानयोर्द्वयोः ला अकाममरणीयक स्थानयोराद्यं स्थानमाह -
ME नाम पञ्चम
मध्ययनम् तत्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराई कुव्वई ।।४।।
व्याख्या - तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ ॥6॥ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं 'देसिअं' प्ररूपितं । किं तदित्याह-कामेषु इच्छामदनात्मकेषु गृद्धोऽभिकाङ्क्षावान् कामगृद्धः, - यथेत्युपदर्शनार्थं, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, 'कुम्वइत्ति' करोति शक्तो सत्या, अशक्तो || तु तन्दुलमत्स्यवन्मनसापि करोति । तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ।। ४ ।। इदमेव स्पष्टयति -
जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्ठा इमा रई ।।५।। ||6
व्याख्या - य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाह्राः, कामभोगास्तेषु एकः कश्चिदतिक्रूरकर्मा | I कूटाद गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्त्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, Mel
मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, । 'न में' इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव ।
iirl
Ill
hell
bll ill
lls
३५५
Isl
ell
fel
JainEducation.in
For Personal Private Use Only