SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ sil उत्तराध्ययन सूत्रम् ३५५ Mail lol All lifal IAll Irall IA | सकामता । 'सइंति' सकृदेकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ।।३।। अथानयोर्द्वयोः ला अकाममरणीयक स्थानयोराद्यं स्थानमाह - ME नाम पञ्चम मध्ययनम् तत्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराई कुव्वई ।।४।। व्याख्या - तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ ॥6॥ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं 'देसिअं' प्ररूपितं । किं तदित्याह-कामेषु इच्छामदनात्मकेषु गृद्धोऽभिकाङ्क्षावान् कामगृद्धः, - यथेत्युपदर्शनार्थं, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, 'कुम्वइत्ति' करोति शक्तो सत्या, अशक्तो || तु तन्दुलमत्स्यवन्मनसापि करोति । तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ।। ४ ।। इदमेव स्पष्टयति - जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्ठा इमा रई ।।५।। ||6 व्याख्या - य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाह्राः, कामभोगास्तेषु एकः कश्चिदतिक्रूरकर्मा | I कूटाद गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्त्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, Mel मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, । 'न में' इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव । iirl Ill hell bll ill lls ३५५ Isl ell fel JainEducation.in For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy