________________
Isa
16
11
al
उत्तराध्ययनसन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ । अकाममरणं चेव, सकाममरणं तहा ।।२।।
foll अकाममरणीयसूत्रम्
नाम पञ्चम३५४ व्याख्या - 'संतित्ति' वचनव्यत्ययात् स्तो विद्येते, इमे प्रत्यक्षे, च: पूरणे, द्वे द्विसंङ्ख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने, आख्याते, in
मध्ययनम् प्राक्तनतीर्थकरैरपि कथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं
वक्ष्यमाणलक्षणं, च: समुञ्चये, एवेति पूता, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ।।२।। केषां पुनरिमे ? कियद्वारं ? चेत्याह - Isl
बालाणं अकामं तु, मरणं असई भवे । पंडिआणं सकामं तु, उक्कोसेणं सई भवे ।।३।। ||७|| 16
व्याख्या - बाला इव बाला: सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं भवेत्ते हि ॥ | विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह ॥ l कामेनाभिलाषेण वर्त्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात्, तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः । ॥ - "सञ्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ।।१।।" न तु परमार्थतस्तेषां मरणं प्रति
सकामत्वं, मरणाभिलाषस्य निषिद्धत्वादुक्तं हि - "मा मा हु विचिंतेज़ा, जीवामि चिरं मरामि अ लहुंति । जइ इच्छसि तरिउं जे, al MS संसारमहोअहिमपारं ।।१।।" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तञ्च मरण 'उक्कोसेणंति' उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि ॥ Mo संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण ॥ ३५४
1181
11
lie..
in Education
For Personal Private Use Only