SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ NEW Mish Mall उत्तराध्ययन- 6 कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः – “सव्वावि अ अलाओ, सब्वेवि अ पढमसंघयणवज्जा । सब्वे ॥ अकाममरणीयसूत्रम् ran वि देसविरया, पञ्चखाणेण उ मरंति ।।" अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैव ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव ॥ ३५३ मध्ययनम् lal स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननवतामेव स्यादुक्तञ्च - “पढमंमि अ संघयणे, वÉतो l 16 सेलकुड्डसामाणो । तेसिपि अ वुच्छेओ, चउदसपुव्वाण वुच्छेए ।।१।।" इत्युक्त: सक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाञ्च Mell मध्ये "धीरेण वि मरिअव्वं, काउरिसेण वि अवस्स मरिअव्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरणं ।।१।। संसाररंगमज्झे, Mel धीबलसनद्धबद्धकच्छो उ । हंतूण मोहमल्लं, हरामि आराहणपडागं ।।२।।" इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन । | 16 साम्प्रतं सूत्रमनुगम्यते । अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ।।१।। व्याख्या - अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन्, महानोघः प्रबाहो भव'रम्परात्मको यत्र स महोघः तस्मिन्, एको | " रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, ॥ एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा ॥ केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ।।१।। तथा हि - ३५३ 1ell lilall 6ll lell fleel NEN ||७| Jain Education International For Personal & Private Use Only www.alibra
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy