________________
उत्तराध्ययन
सूत्रम् ३५२
fol
lol in - "एअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि । सुचिरं भमंति जीवा, दीहे संसारकंतारे ।। ६ ।। "तब्भवत्ति” यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते ॥ अकाममरणीयIS तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदञ्च सङ्ख्यातवर्षायुषां नृतिरश्चामेव, न त्वसङ्ख्यातवर्षायुषां नृतिरश्चां, ॥
मध्ययनम् देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां | सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां
मतिश्रुतावधिमन:पर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं IN हायसं, अयं भाव:-उर्ध्वं वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृधैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च IN स्पृष्टं स्पर्शनं यत्र तगृध्रस्पृष्टं, इदञ्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च मला M परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चावद्यमिति, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । | ॥ इङ्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्त्तनादि कुर्वतो मुनेः I स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, तत: पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भाव:-यथा पादपः पतित: समं का Bविषममित्यचिन्तयत्रिश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु ॥ का स्वतश्चलयतीति १७ । इदञ्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं - "एअं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । या in वेमाणिओ य देवो, हविज़ अहवा वि सिज्झेज्जा ।।१।।" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथम 116॥
illi llel
३५२
Jiom
in Eco
For Personal Private Use Only