SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३५२ fol lol in - "एअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि । सुचिरं भमंति जीवा, दीहे संसारकंतारे ।। ६ ।। "तब्भवत्ति” यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते ॥ अकाममरणीयIS तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदञ्च सङ्ख्यातवर्षायुषां नृतिरश्चामेव, न त्वसङ्ख्यातवर्षायुषां नृतिरश्चां, ॥ मध्ययनम् देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां | सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमन:पर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं IN हायसं, अयं भाव:-उर्ध्वं वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृधैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च IN स्पृष्टं स्पर्शनं यत्र तगृध्रस्पृष्टं, इदञ्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च मला M परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चावद्यमिति, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । | ॥ इङ्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्त्तनादि कुर्वतो मुनेः I स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, तत: पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भाव:-यथा पादपः पतित: समं का Bविषममित्यचिन्तयत्रिश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु ॥ का स्वतश्चलयतीति १७ । इदञ्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं - "एअं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । या in वेमाणिओ य देवो, हविज़ अहवा वि सिज्झेज्जा ।।१।।" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथम 116॥ illi llel ३५२ Jiom in Eco For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy