SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ lish IA नाम पञ्चम lioni उत्तराध्ययन।।अथा अकाममरणीयनाम पञ्चमाध्ययनम्।। il अकाममरणीयसूत्रम् ३५१ उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने काक्षेद्गुणान् यावच्छरीरभेद इति वदता ॥ मध्ययनम् in मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं ? किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोस्य प्रारम्भे मरणविभागो ॥ नियुक्तिकृता प्रोक्तः सङ्क्षपात्तावदुच्यते । तथाहि - "आवीइ १ ओहि २ अंतिअ ३ वलायमरणं ४ वसट्टमरणं च ५ । अंतोसल्लं ६ तब्भव ७ ॥ ran बालं ८ तहपंडिअं९ मीसं १० ।।१।। छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिण्णा १५ इंगिणि १६ ॥ पाओवगमणं च १७ ।।२।।" इति सप्तदशविधमरणम्, तत्र वीचिविच्छेदः अन्तरमित्यर्थस्तदभावादवीचि, नारकतिर्यग्नरामराणामुत्पत्तिसमयाi॥ प्रभृतिनिजनिजायु:कर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १ । अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया . i॥ आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि । ॥ कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २ । अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया । ॥ कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तद्व्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं ३ । “वलायमरणंति" वलतां | il संयमानिवर्तमानानां, दुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुञ्चाशक्नुवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच ॥ Me|भग्नव्रतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इन्द्रियविषयविषयेण परवशत्वेन आर्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशास्तेिषां ॥ Mel मरणं वशार्त्तमरणं ५ । अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदञ्चातीव दुष्टं यदाहुः । ३५१ leel JI wol For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy