SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ||७| Ilesil उत्तराध्ययन सूत्रम् ३५६ llisil llel Ill Isl Isil Joil ||sil Ifoll ॥ स्यादित्याह, चक्षुषा दृष्टा चक्षुर्दृष्टा, इयं रतिः कामजनिता चित्तप्रह्लात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये ? इति तस्याशय इति सूत्रार्थः अकाममरणीय।।५।। पुनस्तदाशयमेव व्यञ्जयति - नाम पञ्चम मध्ययनम् हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ।।६।। व्याख्या - हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता ॥ i॥ भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभा: ? इत्याह - क इत्यत्र पुन: शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव ॥॥ i कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थं यतेतेति ॥ ॥ तस्याभिप्राय इति सूत्रार्थः ।।६।। कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यक्तुमशक्त इदमाह - जणेण सद्धि होक्खामि, इइ बाले पगब्भइ । कामभोगाणुराएणं, केसं संपडिवजइ ।।७।। व्याख्या - जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ all Mal इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धाऱ्यामवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बहुनापि SM ३५६ 161 Nell liall tell 10-11 lil (१) चित्तप्रसत्तिः lish Jel ||७|| JAI Jaindicational For Personal Private Use Only le-flverw.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy