________________
||७| Ilesil
उत्तराध्ययन
सूत्रम् ३५६
llisil llel Ill Isl
Isil Joil ||sil
Ifoll
॥ स्यादित्याह, चक्षुषा दृष्टा चक्षुर्दृष्टा, इयं रतिः कामजनिता चित्तप्रह्लात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये ? इति तस्याशय इति सूत्रार्थः अकाममरणीय।।५।। पुनस्तदाशयमेव व्यञ्जयति -
नाम पञ्चम
मध्ययनम् हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ।।६।।
व्याख्या - हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता ॥ i॥ भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभा: ? इत्याह - क इत्यत्र पुन: शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव ॥॥ i कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थं यतेतेति ॥ ॥ तस्याभिप्राय इति सूत्रार्थः ।।६।। कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यक्तुमशक्त इदमाह -
जणेण सद्धि होक्खामि, इइ बाले पगब्भइ । कामभोगाणुराएणं, केसं संपडिवजइ ।।७।।
व्याख्या - जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ all Mal इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धाऱ्यामवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बहुनापि SM
३५६
161
Nell liall
tell
10-11
lil
(१) चित्तप्रसत्तिः lish
Jel
||७||
JAI
Jaindicational
For Personal Private Use Only
le-flverw.jainelibrary.org