________________
fall
उत्तराध्ययन
सूत्रम् ३४०
llel
II चतुर्थ
ell ||७||
16 प्रमादाप्रमादनाम Isl ||al
मध्ययनम् roll Isil Isll
वेण्णातटपुरे तुन-कारो मण्डिकसञ्जकः । परस्वहरणासक्तो-ऽभवन्मायानिकेतनम् ।।१।। स च मे व्रणमस्तीति, जानुबद्धपटञ्चरः । राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ।।२।। रात्री तु धनिधामभ्यो, धनं हत्वा पुराद्वहिः । उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ।।३।। तत्र चासीत्स्वसा तस्य, कन्यका प्राप्तयौवना । कूपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ।।४।। यं च प्रलोभ्यानयति, स चौरो भारवाहकम् । तमुपावीविशत्कूप-पार्श्वस्थासने तत्स्वसा ।।५।। पादशौचमिषात्पादे, धृत्वान्धो न्यक्षिपञ्च तम् । इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ।।६।। पिशाचमिव तं धर्तुं, पुरारक्षोपि नाशकत् । पूर्वोक्तो मूलदेवाह्व-स्तत्र चाभूनृपस्तदा ।।७।। तत उद्वेजितास्तेन, राक्षसेनेव दस्युना । पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ।।८।। स्वामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् । व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ।।९।। स च ग्रहीतुं केनापि, शक्यते न महीपते ! । पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ।।१०।। सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य च । नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ।।११।। ततो निशि स्वयं श्यामां-शुकं प्रावृत्य भूपतिः । शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ।। १२।। श्रान्तो भूपस्ततो याव-त्सभायामस्वपीक्वचित् । कोत्रास्तीति वदस्ताव-त्तत्रोपेयाय मण्डिकः ।।१३।। अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदनृपः । एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ।।१४।।
Isil ||6ll Isl
Jiol
sil
ISI
Gl
sil ॥७ hell
sil
३४०
Isll
Mel
For Personal Private Use Only
www.jaineibrary.org