________________
||
||sl
Isil isil
उत्तराध्ययन
नो सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु सद्दरूवरसगंधफासाणुवाइस्स | ब्रह्मचर्यसमाधि सूत्रम् ६६०
M स्थानानिनाम Is बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअंवा लभेज्जा, उम्माद वा पाउणिज्जा, दीहकालिअंवा l स्था
षोडशII रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, in
मध्ययनम् 6 दसमे बंभचेरसमाहिट्ठाणे हवइ ।।१३।।
व्याख्या - नो नैव शब्दरूपरसगन्धस्पर्शानभिष्वङ्गहेतुननुपतति अनुयातीत्येवंशील: शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः, का तत्कथमितिचेदित्यादि प्राग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः ।।१०।।१३।। भवंति इत्थसिलोगा तंजहा -
Poll व्याख्या - भवन्ति विद्यन्ते अत्र पूर्वोक्तार्थे श्लोकाः पद्यरूपास्तद्यथा -
जं विवित्तमणाइण्णं, रहि थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ।।१।। Mall
व्याख्या - 'जंति' प्राकृतत्वात् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावादनाकीर्णस्तत्तत्प्रयोजनागतस्त्र्याद्यनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं - "अट्ठमी ॥ ६६०
lol
Isil
llel
foll
llel
llel
||७|
all in Education Inter
nal
For Personal & Private Use Only