________________
उत्तराध्ययन
सूत्रम् ६५९
नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु अइमायाए पाणभोअणं । ब्रह्मचर्यसमाधि आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओवा भंसिज्जा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं
स्थानानिनाम
षोडशIS @जिज्जा ।।११।। Isl
मध्ययनम् ||७|
व्याख्या - नो अतिमात्रया “बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ।।१।।" an इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ।।८।।११।। नवममाह - ||७|| || IIII
नो विभूसाणुवाई हवई से निग्गंथे, तं कहमितिचे ? आयरिआह-विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे ॥ हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा॥ M खलु नो निग्गंथे विभूसाणुवाई सिआ ।।१२।।
व्याख्या - नो विभूषानुपाती शरीरोपकरणसंस्कर्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिएत्ति' विभूषां वर्तयितुं विधातुं ll I शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ॥ ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ।।९।।१२।। दशममाह -
६५९ ifal
licill llell ||oll
les
||ll liel liolanew.jainelibrary.org
JainEducational
For Personal Private Use Only