SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६५९ नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु अइमायाए पाणभोअणं । ब्रह्मचर्यसमाधि आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओवा भंसिज्जा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं स्थानानिनाम षोडशIS @जिज्जा ।।११।। Isl मध्ययनम् ||७| व्याख्या - नो अतिमात्रया “बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ।।१।।" an इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ।।८।।११।। नवममाह - ||७|| || IIII नो विभूसाणुवाई हवई से निग्गंथे, तं कहमितिचे ? आयरिआह-विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे ॥ हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा॥ M खलु नो निग्गंथे विभूसाणुवाई सिआ ।।१२।। व्याख्या - नो विभूषानुपाती शरीरोपकरणसंस्कर्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिएत्ति' विभूषां वर्तयितुं विधातुं ll I शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ॥ ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ।।९।।१२।। दशममाह - ६५९ ifal licill llell ||oll les ||ll liel liolanew.jainelibrary.org JainEducational For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy