SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ llol llell 61 उत्तराध्ययन- पक्केष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः । कूजितशब्दं वा रतसमये कोकिलादिपक्षिभाषारूपं, रुदितशब्दं वा रतिकलहादिषु, गीतशब्दं वा ब्रह्मचर्यसमाधि सूत्रम् M पञ्चमादिरूपं, हसितशब्दं वा कहक्कहादिकं, स्तनितशब्दं वा रतिसमयकृतं, क्रन्दितशब्दं वा प्रोषितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा स्थानानिनाम ६५८ Mol विलापरूपं, श्रोता भवति य स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ।।५।।८।। षष्ठमाह - 6 षोडशIs नो निग्गंथे पुव्वरयं पुबकीलिअं अणुसरित्ता भवइ, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं पुवरयं पुत्वकीलिअं ॥ अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुत्वकीलिअं का अणुसरेज्जा ।।९।। ___व्याख्या - नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोग, पूर्वक्रीडितं पूर्वकालभावि स्त्रीभिः सह द्यूतादिक्रीडारूपं, अनुस्मत अनुचिन्तयिता MS भवति, शेषं प्राग्वदिति सूत्रार्थः ।।६।।९।। सप्तममाह - 6 णो पणि आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु पणि पाणभोअणं । M आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे । ॥ पणीअं आहारमाहरेज्जा ।।१०।। व्याख्या - नो प्रणीतं गलत्स्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूदेककारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति ll सूत्रार्थः ।।७।।१०।। अष्टममाह - III Mali lfoll ६५८ Mall Mall Iroll IST min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy