________________
उत्तराध्ययन
सूत्रम्
६५७
Jain Education Intell
|| स्थानानिनाम
इत्थी इंदिआई मणोहराई मणोरमाइं आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स ब्रह्मचर्यसमाधि खलु इत्थी इंदिआई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा ॥७॥ वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदिआई जाव - निज्झाएज्जा ।।७।।
षोडश
llell
मध्ययनम्
व्याख्या नो स्त्रीणामिन्द्रियाणि नयनादीनि मनश्चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि मनो रमयन्ति ॥ दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि, आलोकिता ईषद्द्रष्टा, निर्ध्याता गाढं निरीक्षिता, यद्वा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्गन्थः, शेषं प्राग्वदिति सूत्रार्थः ।। ४ ।। ७ ।। पञ्चममाह -
-
नोनिग्गंथे इत्थीणं कुतरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कुइअसद्दं वा, रुइअसद्दं वा, गीअसद्दं वा, हसिअस वा, थणिअसदं वा, कंदिअसद्दं वा, विलविअसद्दं वा, सुणित्ता हवइ से निग्गंथे । तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु इत्थीणं कुड्डुंतरंसि वा जाव-विलविअसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव- केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुडुंतरंसि वा जाव-सुणमाणो विहरेज्जा ।। ८ ।।
व्याख्या - नो निर्ग्रन्थः स्त्रीणां कुड्यं लेष्टुकादिरचितं तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन्वा, दूष्यं वस्त्रं यवनिकादिरूपं तदन्तरे वा, भित्तिः
For Personal & Private Use Only
६५७
Bellwww.jainlibrary.org