________________
णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह- निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभारस् बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअं वा रोगायंक ॥ हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ।। ५॥
उत्तराध्ययन- ॥ सूत्रम्
६५६
व्याख्या - नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रबन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निर्ग्रन्थो नत्वन्य इति भावः । तत्कथमित्यादि प्राग्वदिति सूत्रार्थः । । २ । । ५ । । तृतीयमाह -
णो इत्थीहिं सद्धिं सन्निसिज्जागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु इत्थीहिं सद्धि ॥ सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, 16 दीहकालियं वा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिज्जाग विहरिज्जा ।। ६ ।।
व्याख्या – नो स्त्रीभिः सार्धं संनिषद्या आसनं तद्गतः सन् विहर्त्ता अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपविशेत्, उत्थितास्वप तासु मुहूर्तं यावत्तत्र नोपवेष्टव्यमिति सम्प्रदायो, य एवंविधः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ।। ३ । । ६ । । चतुर्थमाह -
1111
Jain Education intemational
For Personal & Private Use Only
08008880
| ब्रह्मचर्यसमाधि स्थानानिनाम षोडश
||6|| मध्ययनम्
DOODL2ZETTE
६५६
www.jainelibrary.org