________________
उत्तराध्ययन
सूत्रम्
१९३
ull ३, निसीहिआ४ अचेल५ जायणा६ चेव । सक्कार पुरक्कारे ७, एक्कारस वेअणिजंमि ।।२।।" यदुक्तं एकादश वेदनीये इति तेऽमी- "पंचेव आणुपुची il परीषहनाम ॥ ५, चरिआ६ सेना ७ तहेव जल्ले ८ अ ।वह ९रोग१० तणप्फासा ११, सेसेसुनस्थि अवयारो ।।३।।" तथा उत्कर्षत: समकं विंशतिरेवपरीषहा उदयन्ते, का
द्वितीयMe मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिबादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपिपरीषहाः सम्भवन्ति, उदयस्तु । मध्ययनम्
पूर्वोक्तहेतोविंशतेरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राभावात्, उदयस्त्वेतेषु द्वादशानाम् । 8 सयोगिकेवलिनि एकादश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात्, उदयस्त्विहनवानामिति ।। साम्प्रतमध्ययनोपसंहारार्थमाह
एए परीसहा सव्वे, कासवेणं पवेइआ । जे भिक्खू ण विहण्णेजा, पुट्ठो केणइ कण्हुइत्ति बेमि ।। ४६।।
व्याख्या - एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरस्वामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति शेषः, भिक्षुर्न विहन्येत न l IN पराजीयेत, स्पृष्टो बाधितः केनाऽपि द्वाविंशतेरेकतरेणाऽपि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इति:' परिसमाप्तौ, ब्रवीमीति l II प्राग्वत् ।। ४६।। II इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिKI समर्थितायां श्री उत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ।। २।। ।। इति द्वितीयाध्ययनं सम्पूर्णम् ।।
१९३
||sil |Mell loll
lol
in Econo
For Personal Private Use Only
www.jainelibrary.org