________________
उत्तराध्ययन
सूत्रम्
१९४
wall
Insll “अथ चतुरङ्गीयनाम तृतीयाध्ययनम्"
6 चतुरङ्गीयनाम ||sl ||७||
तृतीयI6I
।। अर्हन् ।। उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, ता . मध्ययनम् किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तञ्चालम्बनमनेनोच्यते, इत्यनेन का 6 का सम्बन्धेनायातस्यास्येदमादिसूत्रम् -
|lol ||
||७|| चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सद्धा, संजमम्मि अ वीरिअं ।।१।।
व्याख्या - चत्वारि चतुःसङ्ख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, MM Mel जन्तोर्देहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यत: - "एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण । जीवाणं संसारे, सुदुल्लहं कि Mom माणुसं जम्मं ।।१।।" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः - "आलस्स' मोह'वण्णा', थंभा कोहा' 'पमाय 6 किवण्णत्ता । भय सोगा' अण्णाणा, वक्खे व कुऊहला'२ रमणा३ ।।१।। एएहिं कारणेहिं, लभ्रूण सुदुल्लहंपि माणुस्सं । न लहइ सुई ino हिअरिं, संसारुत्तारणिं जीवो ।।२।। इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः - "कुबोहमिच्छाभिणिवेसजोगओ,
कुसत्थपासंडविमोहिआ जणा । न सदहते जिणणाहदेसिअं, चयंति बोहिं पुण केइ पाविअं ।।१।। इति" । संयमे विरतो, च: समुञ्चये, वीर्यं I
सामर्थ्य, तदपि दुर्लभम् । यतः - "सद्दहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं । न तरइ समायरिउं, विसयाइपमायविवसमणो ।।१।। Isl
lioll
१९४
JainEducation international
For Personal Private Use Only