SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९४ wall Insll “अथ चतुरङ्गीयनाम तृतीयाध्ययनम्" 6 चतुरङ्गीयनाम ||sl ||७|| तृतीयI6I ।। अर्हन् ।। उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, ता . मध्ययनम् किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तञ्चालम्बनमनेनोच्यते, इत्यनेन का 6 का सम्बन्धेनायातस्यास्येदमादिसूत्रम् - |lol || ||७|| चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सद्धा, संजमम्मि अ वीरिअं ।।१।। व्याख्या - चत्वारि चतुःसङ्ख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, MM Mel जन्तोर्देहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यत: - "एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण । जीवाणं संसारे, सुदुल्लहं कि Mom माणुसं जम्मं ।।१।।" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः - "आलस्स' मोह'वण्णा', थंभा कोहा' 'पमाय 6 किवण्णत्ता । भय सोगा' अण्णाणा, वक्खे व कुऊहला'२ रमणा३ ।।१।। एएहिं कारणेहिं, लभ्रूण सुदुल्लहंपि माणुस्सं । न लहइ सुई ino हिअरिं, संसारुत्तारणिं जीवो ।।२।। इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः - "कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा । न सदहते जिणणाहदेसिअं, चयंति बोहिं पुण केइ पाविअं ।।१।। इति" । संयमे विरतो, च: समुञ्चये, वीर्यं I सामर्थ्य, तदपि दुर्लभम् । यतः - "सद्दहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं । न तरइ समायरिउं, विसयाइपमायविवसमणो ।।१।। Isl lioll १९४ JainEducation international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy