________________
उत्तराध्ययन
सूत्रम्
१९५
STOFF
इति सूत्रार्थ: ।। १ ।। " मानुषत्वादीनां च दुर्लभत्वं कथयता चोल्लकादयो दश दृष्टान्ताः सूचिताः, तांश्चैवमाविश्चकार निर्मुक्तिकारः । "चोल्लग | पास धणे, जूए रयणे अ सुमिण' चक्के अ ।। चम्म' जुगे परमाणू", दस दिट्टंता मणुअलंभे ।। १ ।। " तत्र चोल्लको भोजनं, तदुपलक्षितमुदाहरणं चोल्लकस्तचैवं, तथा हि
अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके । ब्रह्माभिधोऽभवद्भूप-चलन्याह्वा च तत्प्रिया ।।१।।
तयोः पुत्रो ब्रह्मदत्तो, ब्रह्मभूपे मृते सति । चुलनीरतदीर्घाख्य- भूपभीतेः पलायितः ! ।।२।।
सुहृदा वरधनुना, समं पृथव्यां परिभ्रमन् । सुन्दराकृतिरित्यग्र जन्मनाऽसेवि केनचित् ! ।। ३।। (युग्मम् ) तं भूदेवं भूयसीषु, सहायं दुर्दशास्वपि । दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ।। ४ ।। ब्रह्मदत्ताभिधं लब्ध- राज्यमाकर्ण्य मां सखे ! । मत्समीपे त्वयाऽऽगम्य-मनृणः स्यामहं यथा । ।। ५ ।। ओमित्युक्त्वा द्विजः सोऽथ, स्वस्थानमगमन्मुदा । क्रमेण ब्रह्मदत्तोऽपि चक्रवर्तित्वमासदत् ।। ६ ।। तद्विज्ञाय स विप्रोऽपि काम्पील्यपुरमागमत् । अभिषेकस्तदा चाऽभू चक्रिणो द्वादशाब्दिकः । । ७ ।। ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः । नाप पाप इव स्वर्गे, प्रवेशमपि तद्गृहे ! ।। ८ ।। विना हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः । सोऽथ ध्यात्वेति जीर्णानां चक्रे ध्वजमुपानहाम् ! ।। ९ ।। अथ द्वादशभिर्वर्षे, क्रीडाये निर्गते नृपे । द्विजस्तं ध्वजमुत्पाट्या - ऽव्रजद् ध्वजधरैः समम् ।। १० । ।
SETTES
Jain Education International
For Personal & Private Use Only
SELECTED
STTTTTTTT
चतुरङ्गीयनाम तृतीय
मध्ययनम्
१९५
www.jainelibrary.org