________________
उत्तराध्ययनसूत्रम्
१९२
FSSETTELL
Jain Education Internal
युष्माभिरपि तद्दिव्य-नाटकाक्षिप्तमानसैः । ऊर्ध्वस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् ! ।। १६६ ।। तद्भदन्ताः ! विमोहोऽयं कर्तुं वो नैव युज्यते । कल्पान्तेऽपि किमु क्षीरा-म्भोधिरुल्लङ्घतेऽवधिम् ? ।। १६७ ।। भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् । दृढधर्मा जगति क- स्तदा ह्यन्यो भविष्यति ? ।। १६८ ।। तद्दुराचरितं सर्व-मालोच्येदं महाधियः ! । समाचरत चारित्रं, कर्मकक्षहुताशनम् ।। १६९ ।। गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः । स सूरिः स्वदुराचारं भूयो भूयो निनिन्द तम् ।। १७० ।। वारं वारं च तं देव मार्याषाढोऽब्रवीदिति । साधु साधु त्वया वत्स !, बोधितोहं महामते । । । १७१ । । अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः । मोक्षमार्गं त्वयैवाऽथ, प्रापितो भावबन्धुना ।। १७२ ।। धर्माभ्रष्टस्य मे भूयो, धर्मदानविधायिनः । तवाऽनृणोऽहं नैव स्यां ब्रवीमि किमतः परम् ? ।। १७३ ।। तं देवमभिनन्द्येति, स्वस्थानमगमद्गुरुः । आलोचितप्रतिक्रान्त-स्तपोऽत्युग्रं चकार च ।। १७४।। सुरोऽपि सूरिं नत्वा तं प्रमोदभरमेदुरः । क्षमयित्वा स्वापराधं, सुरलोकमगात्पुनः । । १७५ ।।
नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परिषहममुं न तथा विधेयम् । सूरिः स एव सहते स्म यथा च पश्चात्सर्वैस्तथा व्रतिवरैः सततं स ॥3॥ सह्यः ।। १७६।। इति सम्यक्त्वपरीषहे श्रीआषाढाचार्यकथा ।। २२ ।। इत्युक्ता द्वाविंशतिः परीषहाः ।।
नन्वेते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते - "दंसणमोहे दंसण-परीसहो पण्ण १ नाण २ पढमंमि ।। चरिमेऽलाभपरीसह, सत्तेव ॥७॥ चरित्तमोहंमि ।।१।।” अत्र 'पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सप्त चरित्रमोहे, इति तानाह - " अक्कोस १ अरइ २ इत्थी १९२
ZTSSSETTE
For Personal & Private Use Only
परीषहनाम द्वितीय
मध्ययनम्
STDOSTS
www.jninelibrary.org