________________
llell
Jell
उत्तराध्ययन
सूत्रम्
llsil
परीषहनाम द्वितीयमध्ययनम्
Jell
ell
१९१
IIsl loll llsil Isil llell llll
Illl
Moll
llel
Isll
Isl
पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् । इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ।।१५२।। अथवा पूर्वमेवेद-मविमृश्य व्यधामहम् । तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ।।१५३।। तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः । आविर्बभूव स्वतनु-द्युतिद्योतितदिङ्मुखः ।। १५४।। तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि व: प्रियः । स्वयं निर्याम्य य: पूज्य-रागन्तुं प्रार्थितोऽभवत् ।।१५५। अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः । स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ।। १५६।। मदनागमने कश्चि-त्कालक्षेपो बभूव यः । स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः ।। १५७।। संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया । तनाट्यं विदधे पूज्यै-र्यदृष्टमधुनाऽध्वनि ! ।।१५८।। मयैव युष्मदाकूत-परीक्षार्थं परिष्कृताः । षटकायाह्वा दारकाः षट्, ससाध्वीका विकुर्विता: ।। १५९।। ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् । मयोदपादि सैन्यादि-भयं तद्ध्वंसनौषधम् ।।१६०।। शङ्कातङ्कममुं तस्मा-त्यक्त्वा मोहसमन्वितम् । उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः ।।१६१।। किञ्च - "संकंतदिव्वपेमा, विसयपसत्तासमत्तकत्तव्वा । अणहीणमणुअकज्जा, नरभवमसुईन इंति सुरा ।।१२।। चत्तारि पंच जोअण-सयाई गंधो उ मणुअलोगस्स । उड्डे वच्चइ जेणं, न हु देवा तेण आवंति ।। १६३।।" इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः । मदनागमनेप्येत-त्कर्मारब्धं किमीदृशम् ? ।। १६४।। अन्यञ्च दिव्यनाट्यादि-विलोकनकुतूहलात् । कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः ! ।।१६५ ।।
sil leel
losil 116ll 116
16
Ioll
Isll Islil
Isil Isl llll
felll
lish
||
leel
llsil
sil llell Hell
lell Isll
||
MSI
Jain Education in
For Personal & Private Use Only
W-Shivw.jainelibrary.org