________________
116
उत्तराध्ययन
सूत्रम् २२३
leir
ill चतुरङ्गीयनाम
तृतीयमध्ययनम्
|| ||sl ||
ततस्स पञ्चषानिक्षू-नादायापास्य तत्त्वचम् । मुक्त्वा मूलाग्रपाणि, व्यङ्गुला गण्डिका व्यधात् ।। १११।। कर्पूरवासितास्ताश्च, चातुर्जातकसंस्कृताः । शूलप्रोता: शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः ।। ११२ ।। ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यजननीमिति । अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ।।११३।। तदहं तद्गुणैरेव, तस्मिन् रक्तास्मि नान्यथा । अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ।। ११४।। करोम्युपायं तत्कञ्चि-धनायं कामुकः स्वयम् । पुर्या निर्याति जाङ्गल्याः, पाठेनेव गृहादहिः ।। ११५ ।। ध्यात्वेति शम्भली स्माहाऽ-चलं कैतवकोविदा । ग्रामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ।।११६ ।। तमाह्वास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम् । तदा भटैर्वृत: सज्जे-मत्सङ्केतात्त्वमापतेः ।। ११७ ।। धूर्ततामृगधूत च, तं तथैवापमानयेः । यथा भूयोऽत्र नागच्छे-त्सर्पधाम्नीव मूषकः ।। ११८।। तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च । ग्रामं यामीत्युदित्वा च, निरगात्तनिकेतनात् ।। ११९ ।। निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् । अक्कावाचाऽचलोप्यागात्तत्र सत्रोटैर्भटेः ।।१२०।। तं चाऽऽयान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् । ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत ।।१२१।। शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसज्ञयाचलः । तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ।।१२२।। स्नास्याम्यहं देवदत्ते !, स्नानीयं प्रगुणीकुरु । साऽवादीदासने तर्हि, स्नानाहेऽत्रोपविश्यताम् ।।१२३ ।।
२२३
I Illl
Join Education international
For Personal & P
Use Only
www.jainelibrary.org