________________
उत्तराध्ययन
सूत्रम्
९८६
Illl
llol
Tell
lish
isil 16ll in स्वाभिप्रायेण न तु बलात्कारेण करणं-तत्तत्कार्यनिर्वर्त्तनमिच्छाकारः, सारणे आत्मन: परस्य वा कृत्यं प्रति प्रवर्त्तने तत्रात्मसारणे यथा 'इच्छाकारेण सामाचारीनाम ॥ युष्मचिकीर्षितमिदं कार्यं करोमीति, अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति । षड्विश॥ प्रतिपत्तिमिथ्याकारः, सचात्मनो निन्दायां । वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरुपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते॥ मध्ययनम् प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ।।
अब्भुट्ठाणं गुरुपूआ, अच्छणे उवसंपया । एवं दुपंचसंजुत्ता, सामायारी पवेइआ ।।७।।
व्याख्या - अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्षत्वाद्गुरुपूजायां, गौरवार्हाणामाचार्यग्लानादीनां । ॥ यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यं, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणवोक्ता । oil 'छंदणा य निमंतणत्ति' । तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पाचे मया वसितव्यमित्येवंरूपा, Hel कार्येति सर्वत्रापि शेषः । एवमुक्तनीत्या 'दुपंचसंजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसङ्ख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ।।५-६-७।। Hel एवं दशविधां सामाचारीमुदी-घसामाचारीमाह - Nell पुबिल्लंमि चउब्भागे, आइगंमि समुट्ठिए । भंडगं पडिलेहित्ता, वंदिता य तओ गुरुं ।।८।।
पुच्छिज्जा पंजलीउडो, किं कायव्वं मए इह । इच्छं निओइउं भंते, वेआवजे व सज्झाए ।।९।। व्याख्या - पुर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्गते प्राप्त इत्यर्थः, अत्र हि किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग
isill
likell
sil sil sil
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org