________________
||७|| ||6||
॥॥
Jell
Isll
उत्तराध्ययन
सूत्रम
Isil
lol
Mall
उक्तस्ततोऽयमर्थः - बुद्ध्या नभश्चतुर्द्धा विभज्यते, तत्र पुर्वदिक्सम्बन्धकिञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समेति तदा पादोनपौरुष्यामित्यर्थः, सामाचारीनाम Mel भाण्डमेव भाण्डकं पतद्ग्रहाद्युपकरणं प्रतिलिख्य वन्दित्वा च ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ।। 'पुच्छेजत्ति' पृच्छेत् प्राञ्जलिपुटो । षड्विश
भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इच्छामि 'निओइउत्ति' मध्ययनम् INSI Moll अन्तर्भूतणिगर्थत्वान्नियोजयितुं प्रवर्त्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि स्वाध्याये वा वाचनादौ ।। एवं पृष्ट्वा MG यत्कार्यं तदाह - Mall
वेआवञ्चे निउत्तेणं, कायव्वं अगिलायओ । सज्झाए वा निउत्तेणं, सव्वदुक्खविमोक्खणे ।।१०।।
व्याख्या - वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओति' अग्लान्यैव शरीरश्रममविचिन्त्यैव । स्वाध्याये वा नियुक्तेन ||ll
सर्वदुःखविमोक्षणे स्वाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ।।८-९-१०।। एवं सकलौघसामाचारी-मूलत्वात्प्रतिलेखनायास्तत्कालं 8 MM सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाह -
दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो । तओ उत्तरगुणे कुजा, दिणभागेसु चउसु वि ।।११।। व्याख्या - 'तओत्ति' तत: चतुर्भागकरणानन्तरं उत्तरगुणान् स्वाध्यायादीन् कुर्यात् ।।११।। कथम् ? इत्याह -
llel llel llel
Ioll
Isill
sil
९८७
Isl
llell lall
||७| lel llol
www.jainelibrary.org
in Education International
For Personal & Private Use Only