SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ ||61 ler उत्तराध्ययन सूत्रम् Jell 16ll Isl Isl ९८८ lol llol Moll पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए गोअरकालं, पुणो चउत्थिए सज्झायं ।।१२।। is सामाचारीनाम व्याख्या - प्रथमां पौरुषी स्वाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातुनामनेकार्थत्वात् कुर्यात्, ध्यानं । मध्ययनम् कि चेहार्थपौरुषीत्वादस्या अर्थविषये एव मानसादिव्यापारणमुच्यते, तृतीयायां भिक्षाचर्यामुपलक्षणत्वाद्धोजनबहिर्गमनादि । चतुर्थ्यां पुनः स्वाध्यायं, कि इहापि प्रतिलेखनादिकमुपलक्षणाद्ग्राह्यमिति ।।१२।। यदुक्तं प्रथमां पौरुषीमित्यादि, तज्ज्ञानार्थमाह - आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ।।१३।। . lish ___व्याख्या - 'दुप्पयत्ति' यदा पुरुषादेरू स्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानुच्छाया द्विपदा स्यात्तदा IM पौरुषी, एवं सर्वत्रापीति ।।१३।। इदं च पौरुषीमानमाषाढादिपूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम् - ___ अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए आवि, मासेणं चउरंगुलं ।।१४।। I व्याख्या - अङ्गुलं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्तरात्रेणेत्यत्र * सार्द्धनेति शेषो द्रष्टव्यः, पक्षणाङ्गुलद्वयवृद्धेरुक्तत्वात् । अन्यञ्च केषुचिन्मासेषु दिनचतुर्दशकेनाऽपि पक्षः सम्भवति, तत्र चहा सप्तरात्रेणाप्यकुलवृद्धिहान्या न दोषः ।।१४।। केषु पुनर्मासेषु चतुर्दशभिर्दिनैः पक्ष इत्याह - ९८८ Ilel IIsl Jel fel || in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy