SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ॥७॥ el उत्तराध्ययन- सूत्रम् ९८९ Isl ||sil New Jell IIGI llol Iell Nell आसाढबहुलपक्खे, भद्दवए कत्तिए अ पोसे अ । फग्गुण-वइसाहेसु अ, नायव्वा ओमरत्ताओ ।।१५।। || सामाचारीनाम 16 षड्विंशव्याख्या - 'ओमित्ति' अवमा न्यूना एकेनेति शेष: 'रत्तत्ति' उपलक्षणत्वादहोरात्राः, एवं च एकैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु is मध्ययनम् ॥ मासेष्विति भावः ।।१५।। एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः पादोनपौरुष्या ज्ञानोपायमाह - जेट्ठामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीअतिअम्मि, तइए दस अट्ठहिं चउत्थे ।।१६।। व्याख्या - ज्येष्ठामूले ज्येष्ठे आषाढ श्रावणे च षड्भिरङ्गलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गलैद्वितीयत्रिके भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्षपोषमाघरूपे, 'दसत्ति' दशभिरङ्गलैः । अष्टभिश्चतुर्थे त्रिके, 6 फाल्गुनचैत्रवैशाखरूपे । इति सूत्रषट्कार्थः ।।१६।। इत्थं दिनकृत्यमुक्त्वा रात्रौ यद्विधेयं तदाह - रतिपि चउरो भाए, भिक्खू कुजा विअक्खणो । तओ उत्तरगुणे कुज्जा, राईभागेसु चउसुवि ।।१७।। व्याख्या – 'रतिपित्ति' रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः ।।१७।। पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निद्दमोक्खं तु, चउत्थीए भुजोवि सज्झायं ।।१८।। व्याख्या – 'बिइअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात्, वृषभापेक्षं चैतत्, l wall Nell || Mall lall lish lroll 1161 tell Ill Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy