SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ all el 18il 16 उत्तराध्ययन- ॥ सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागमं - "सब्वेऽवि' पढमजामे, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ MS सामाचारीनाम सूत्रम् ic होइ सव्वेसिं" इति ।।१८।। अथ रात्रिभागचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह - isi षड्विंश९९० Nell जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउब्भाए । संपत्ते विरमिज्जा, सज्झाय पओसकालंमि ।।१९।। Ileon मध्ययनम् lal All व्याख्या - यद् नयति प्रापयति समाप्तिमिति गम्यते, तदा रात्रि क्षपां नक्षत्रं यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः तच in नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्राप्ते विरमेत् निवर्तेत 'सज्झायत्ति' स्वाध्यायात् प्रदोषकाले रात्रिमुखे ॥ IS प्रारब्धादिति शेषः ।।१९।। Mail तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसंमि । वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा ।।२०।। ||६|| व्याख्या - तस्मिन्नेवनक्षत्रे प्रक्रमात्प्राप्ते गयणत्ति' गगने, कीदृशे ? चतुर्भागेनगन्तव्येन सावशेषं चतुर्भागसावशेषं तस्मिन्, वैरात्रिकं तृतीयं, M अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं पडिलेहित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् करोते: सर्वधात्वर्थव्याप्तत्वागृह्णीयात् । इह च ॥ Pel प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहराइति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ।।१७-२०।। इत्थं सामान्येन M दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराह १ सर्वेषां प्रधमयामो हो तु वृषभाणामाद्यो यामो । तृतीयो भवति गुरूणां, चतुर्थको भवति सर्वेषाम् ।।१।।' llel llall Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy