SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ liGll उत्तराध्ययन सूत्रम् ९९१ पुविलंमि चउब्भागे, पडिलेहित्ताण भंडगं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं ।। २१।। Is सामाचारीनाम व्याख्या - पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य स्वाध्यायं कुर्यादितियोगः, किं कृत्वा ? इत्याह-प्रत्युपेक्ष्य भाण्डकं ॥ षड्विशfal वर्षाकल्पादिकमुपधिं सूर्योदयसमये इति शेषः।। मध्ययनम् |lol || पोरिसीए चउब्भागे, वंदित्ताण तओ गुरुं । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ।। २२।। व्याख्या - पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि स्वाध्यायस्य ॥ell विधास्यमानत्वात्, कालप्रतिक्रमणं च स्वाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ।। प्रतिलेखनाविधिमाह - lell मुहपोत्ति पडिलेहित्ता, पडिलेहिज गोच्छगं । गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ।। २३।। व्याख्या - मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्ति उपकरणं, ततश्च 'गोच्छगलइ अंगुलिओत्ति'ला fel प्राकृतत्वादङ्गुलिभिर्लातो-गृहितो गोच्छको येन सोऽङ्गलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ।। fell इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह - उड्डे थिरं अतुरिअं, पुव्वं वत्थमेव पडिलेहे । तो बिइयं पप्फोडे, तइअंच पुणो पमजिज्जा ।।२४।। 16| व्याख्या - ऊर्दू कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्रुतं ९९१ ||oll उहायर || Ill Isl lal llel in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy