________________
liGll
उत्तराध्ययन
सूत्रम्
९९१
पुविलंमि चउब्भागे, पडिलेहित्ताण भंडगं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं ।। २१।।
Is सामाचारीनाम व्याख्या - पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य स्वाध्यायं कुर्यादितियोगः, किं कृत्वा ? इत्याह-प्रत्युपेक्ष्य भाण्डकं ॥
षड्विशfal वर्षाकल्पादिकमुपधिं सूर्योदयसमये इति शेषः।।
मध्ययनम् |lol || पोरिसीए चउब्भागे, वंदित्ताण तओ गुरुं । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ।। २२।। व्याख्या - पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि स्वाध्यायस्य
॥ell विधास्यमानत्वात्, कालप्रतिक्रमणं च स्वाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ।। प्रतिलेखनाविधिमाह -
lell मुहपोत्ति पडिलेहित्ता, पडिलेहिज गोच्छगं । गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ।। २३।।
व्याख्या - मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्ति उपकरणं, ततश्च 'गोच्छगलइ अंगुलिओत्ति'ला fel प्राकृतत्वादङ्गुलिभिर्लातो-गृहितो गोच्छको येन सोऽङ्गलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ।। fell इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह -
उड्डे थिरं अतुरिअं, पुव्वं वत्थमेव पडिलेहे । तो बिइयं पप्फोडे, तइअंच पुणो पमजिज्जा ।।२४।। 16| व्याख्या - ऊर्दू कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्रुतं ९९१
||oll
उहायर
|| Ill
Isl lal
llel
in Education International
For Personal & Private Use Only
www.jainelibrary.org