________________
प्रमृज्यात् प्रत्यपाला इति' ततः प्रत्यक्षतव आरतः परमिति सामान्यश
Well
|| Ilel
16 Isl
Isll उत्तराध्ययन- यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद् वस्त्रं पटलकरूपं जातावेकवचनं अत्र च पटलकप्रक्रमेपि यद्वस्त्रमिति सामान्यशब्दाभिधानं सामाचारीनाम सूत्रम्
Moll तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थं एवशब्दो भित्रक्रमस्ततः प्रत्युपेक्षेतैव आरत: परतश्च निरीक्षेतैव न तु प्रस्फोटयेत् । षड्विंश९९२
Is तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्क्रमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् किम् ? इत्याह-यत् शुद्धं ॥ मध्ययनम् in सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात् प्रमृज्यात् प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ।। कथं पुनः प्रस्फोटयेत् ॥ ा प्रमृज्याद्वा ? इत्याह -
IISI ilsil
अणञ्चाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणपाणिविसोहणं ।।२५।।
व्याख्या - अनत्तितं वस्त्रं वपुर्वा यथा नर्तितं न भवति अवलितं यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न स्यात् अननुबन्धि । MG अनुबन्धेन-नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽर्थो ? लक्ष्यमाणविभागं यथा भवति तथा, 'अमोसलित्ति' ५॥
सूत्रत्वादमर्शवत्, तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किम् ? इत्याह - 'छप्पुरिमत्ति' षट् पूर्वाः, पूर्व
क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका: क्रियाविशेषा येषां ते षट् पूर्वाः । नव खोटका: प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणी IN हस्ते प्राणिनां-कुन्थ्वादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं कर्त्तव्यम् ।। 6 प्रतिलेखनादोषत्यागार्थमाह -
९९२
Illl Ill ||Gl
in Education International
For Personal & Private Use Only
www.jainelibrary.org