SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २३४ वीक्षापत्रोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् । इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ।। २५३।। isi चतुरङ्गीयनाम ल तृतीयआगसा कुपितस्तेन, विचारधवलोनृपः । प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ।। २५४ ।। isi मध्ययनम् नरदेवोऽवददेव-दत्तादेवी यदा त्वयि । प्रसादमकरोन्मन्तु-र्मया सोढस्तदैव ते ।। २५५।। || ततोऽचल: प्रमुदितो, भूयोऽपि प्रणनाम तौ । स्नपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ।। २५६ ।। भूपोऽपि भूरिमूल्यानि, दत्वा वासांसि तस्य तत् । शुल्कं मुमोच सन्तो हि, द्विषामप्युपकारिणः ।। २५७।। दूतं दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजञ्च तम् । अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ।। २५८।। विप्रो निघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् । अगाद्वेण्णातलं मूल-देवभूपं ननाम च ।। २५९।। प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः । अदृष्टसेवया तस्मै, ददौ ग्रामं तमेव हि ।। २६० ।। सोऽथ कार्पटिकोऽ श्रीषी-द्यान्द्रग्रासलक्षणात् । स्वप्नादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ।। २६१।। ततः सोऽचिन्तयद्धिङ्मां, यत्स्वप्नस्तादृशस्तदा । आवेदनेन मन्दानां, नीतो निष्फलतां मया ! ।। २६२।। तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये । तदाहमीदृशं स्वप्नं, भूय: पश्यामि राज्यदम् ! ।। २६३।। इति ध्यायन् राज्यलक्ष्मी, काङ्क्षन् सोऽनिशमस्वपीत् । न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः । ।। २६४ ।। कदाप्यऽसो कार्पटिकोऽपि पश्येत्स्वप्नं तमप्युत्कटभाग्ययोगात् । न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ।।२६५ ।। २३४ Isol ||sil Ill isil lol ||sil isil isil ||sil lil All in Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy