SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Hell Isl चतुरङ्गीयनाम Joil उत्तराध्ययन सूत्रम् २३३ तृतीय Mall मध्ययनम् 16 lel Mall all all liall ||oll ||call नान्यस्यापि पुरोलीकं, वचम्यहं किं पुनः प्रभो ! । तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं प्रति ।। २४०।। अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः । किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ।। २४१।। तेषां च तोलने भार-वैषम्याद िघाततः । वंशवेधाच मञ्जिष्ठा-द्यन्तमैने नृपोऽपरम् ।। २४२।। भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः । तेभ्यो मुक्तास्वर्णरूप्य-विद्रुमादि विनिर्ययो ।। २४३।। तत्प्रेक्ष्योत्पन्नकोपेना-ऽचलोऽबध्यत भूभृता । अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ! ।। २४४।। मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् । आरक्षकोऽपि तं बद्ध-मनैषीद्भूपसन्निधौ ।। २४५।। गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः । सार्थवाह ! किमु त्वं मां, सञ्जानासीति पृष्टवान् ? ।। २४६।। सोऽवादीद्धवनोद्योत-करं वैरितमोहरम् । त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ।। २४७।। चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद । नृपेणेत्युदितः प्रोचे-ऽचलस्तर्हि न वेद्ययहम् ।। २४८।। ततः पृथ्वीपतिर्देव-दत्तामाहूय तं तथा । अदर्शयत्तां च वीक्ष्या-ऽचलोऽभूयाकुलो भृशम् ।। २४९।। ततो विलक्षं मान्यस्ते-क्षणं ह्रीणमधोमुखम् । विस्मयस्मेरनयना, देवदत्तेति तं जगी ।। २५०।। देवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे । तदेत्युक्तस्त्वया योऽभू-न्मूलदेवोऽयमस्ति सः ।। २५१।। तदिदं व्यसनं वित्त-देहसन्देहसाधनम् । प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ।। २५२।। Mail Icall Hell 16ll Isll II Wel lls llell lall ||Gl Iroll Illl IISM leli in Ecation Motor lsil For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy