________________
||
lel
उत्तराध्ययन
सूत्रम् २२९
Well
liosill
Well
॥ चतुरङ्गीयनाम
तृतीयमध्ययनम्
likel
Mal
मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् । तात ! दत्से कथङ्कारं, ततः सोऽप्येवमालपत् ।।१८९।। कुलं गुणाश्च ते वत्स !, मूत्यैव विदिता मया । तदिमां मे सुतां सद्यः, पाणी कृत्य कृतार्थय ! ।।१९०।। इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् । 'सप्तरात्रान्तरे भावी, स्वप्नादस्मानृपो भवान् ! ।।१९१।। हृष्टस्ततो मूलदेव-स्तदावासे सुखं वसन् । गत्वोद्याने पञ्चमेह्नि, चम्पकद्रुतलेऽस्वपीत् ।।१९२।। तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् । ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः ।। १९३।। हस्त्यश्वछत्रभृङ्गार-चामरा मन्त्रवासिताः । पुरीमध्ये भ्रमन् राज्य-योग्यं मर्त्य तु नाऽऽप्नुवन् ! ।।१९४ ।। ततो बहिर्धमन्तस्ते, मूलदेवं व्यलोकयन् । प्रसुप्तमपरावृत्त-च्छायं चम्पकसन्निधो ।। १९५ ।। ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् । अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ।।१९६।। पुण्डरीकं च तस्योर्ध्वं, व्यकसत्पुण्डरीकवत् । सुस्वामिप्राप्तिमुदिते-र्जनश्चक्रे जयारवः ।। १९७।। ततस्तं सिन्धुरः सौव-स्कन्धेऽध्यारोपयत्स्वयम् । प्रावीविशञ्च नगरे, नागरनिर्मितोत्सवे ।। १९८।। राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः । तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ।। १९९।।
"देवतानां प्रभावेणा-वाप्तराज्य: कलानिधिः । एष विक्रमराजाह्वो, राजा मान्योऽखिलैर्जनैः ।। २००।। १. मध्येसप्तदिनं भावी ।। इति 'ग' संज्ञकपुस्तके ।।
Isil
||७||
Del
Heall
lel
२२९
fel
Bell
For Personal
use only