________________
liell
उत्तराध्ययन
सूत्रम्
is| चतुरङ्गीयनाम For तृतीय
Rell
२३०
Is मध्ययनम्
Wood
lall 116ll l/61
llell
fel el
llell
161
lell llel
181
Nel
यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते । तमहं निग्रहीष्यामि, विद्युत्पात इवाड्रिपम् ।। २०१।।" तन्निशम्याऽखिलं राज-मण्डलं भीतविस्मिताम् । तस्याऽवश्यमभूदृश्य, सौख्यं धर्मवतो यथा ।। २०२।। सोऽथ भूपो व्यधात्प्रीति, प्राभृतप्रेषणादिना । विचारधवलाख्येनो-जयनीस्वामिना समम् ।। २०३।। (इतश्च-) देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् । इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा ।। २०४।। रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् । यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ।। २०५।। अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया । इत्युक्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ।। २०६।। इत्यूचे च प्रभो ! दत्त, तं वरं मम साम्प्रतम् । नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ।। २०७।। मूलदेवं बिना नान्यः, कोऽपि प्रेष्यो मदालये । अचलश्चायमागच्छ-निवार्य इति साऽवदत् ।। २०८।। अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता । देवदत्ताज्ञयावार्ता, तामवोचत माधवी ।। २०९।। रुष्टोऽथ पार्थिव: सार्थ-वाहमाहूय तं जगौ । रे ! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ।। २१० ।। देवदत्तामूलदेवी, रत्नभूतौ पुरे मम । यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ।। २११।। क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी । देवदत्ताऽमोचयत्तं, भूपश्चेत्यवदत्तदा ।। २१२।। अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति । तथापि मूलदेवेऽत्रा-ऽऽनीते शुद्धिर्भवेत्तव ।। २१३।।
llel lell 16ll
lifall liall irail
sil lall lesil
leil
6ll llell llel llell
lell llell llell
Hell
२३०
Mell
llell llsil 16ll 16
llel
Join Education inte
For Personal & Private Use Only
HDMw.jainelibrary.org