________________
lil
उत्तराध्ययन
सूत्रम
llell
||all Insll ||sil Mel चतुरङ्गीयनाम
तृतीयsil
मध्ययनम्
Holl
lle
२३१
||sil liall
llell
Mail
|lol lirail
||
अचलोऽथ नृपं नत्वा-ऽन्वेषयामास सर्वतः । मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ।। २१४ ।। तया न्यूनतया भूपा-भीतः सार्थपतिस्ततः । अगात्पारसकूलं द्राग्, भाण्डान्यादाय वाहनः ।। २१५ ।। इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं । मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ।। २१६ ।। प्राहिणोदेवदत्तायै, लेखं सद्भूतपाणिना । साऽपि तं वाचयामासा-5ऽनन्दापूर्णमना इति ।। २१७ ।। (युग्मम्) स्वस्ति वेण्णातटान्मूलदेवेनोजयनीस्थिता । आलिङ्ग्यालाप्यते देव-दत्ता चित्ताब्जहंसिका ।। २१८।। अस्तीह कुशलं देव-गुरुपादप्रसादतः । त्वयाऽपि स्वाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ।। २१९।। किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी । ऊचे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ।। २२० ।। देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे । ततो राज्यं मया लब्धं, तञ्च व्यर्थं त्वया विना ! ।। २२१।। तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् । कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ।। २२२।। वाचयित्वेति सा तुष्टा, दूतमेवमभाषत । अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः ।। २२३ ।। हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् । मूलदेवनृपो देव !, मन्मुखेनेति याचते ।। २२४ ।। स्वामिन्मे देवदत्तायां, निविडं प्रेम वर्तते । तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ।। २२५ ।। तत: प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते । तत्किं विक्रमराजेन, राजैतन्मात्रमर्थितम् ? ।। २२६ ।।
lal
New
२३१
Ifoll
Mall
Mell
leel
isil
ला
in Education International
For Personal & Private Use Only
"
"www.jainelibrary.org