SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Mon उत्तराध्ययन सूत्रम् || | || 6 नमिप्रव्रज्यानाम नवम ४८८ मध्ययनम् fol || ||sall || ||ll Iall lifall त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् । तया वशीकृतस्त्वं तु, न जानासि तदप्यहो ! ।।११५ ।। अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः । यदि प्रत्येषि न तदा, त्वं निरूपय केनचित् ।। ११६ ।। सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् । कृत्वा कुवेषं मध्याह्ने, किञ्चिन्मुणमुणायते ! ।।११७ ।। तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं स्वयम् । प्राग्वत्स्वनिन्दां कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ।।११८।। ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः । अहो विवेकच्छेकत्व-महो मानापमाननम् ! ।।११९ ।। मदोन्मत्ता भवन्त्यन्ये, स्वल्पायामपि सम्पदि । असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ।। १२०।। । तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् । राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् ! ।। १२१ । । उक्तञ्च - "जाड्यं हीमति गण्यते व्रतरुचो दम्भः शुचौ कैतवम्, शूरे निघृणता ऋजो विमतिता दैन्यं प्रियालापिनि ।। तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्ति: स्थिरे, तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैङ्कितः ? ।। १२२।। ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञी चकार ताम् । गुणैर्महत्वमाप्नोति, जनो न तु कुलादिभिः ।। १२३ ।। नृपो विमलचन्द्राख्य-सूरिपाचे स चान्यदा । समं कनकमञ्जर्या, श्राद्धधर्ममुपाददे ! ।।१२४ ।। साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ । अविराधितधर्माणः, सुरेष्वेव व्रजन्ति हि ।।१२५ ।। वैताढये तोरणपुरे, दृढशक्तिमहीपतेः । सुता कनकमालाख्या, जज्ञे स्वर्गायुता तु सा ।।१२६ ।। IIall ||७| Ilall 16 llel ||sil || ૪૮૮ Jell 161 Del fiel llell sh JanEducation For Personal Private Use Only S a nelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy