SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४८९ Noil Nell llell || Ill lish lol 6ll Ill ISM नमिप्रव्रज्यानाम al IMGl नवम|| III मध्ययनम् Ilall llel lall || ||Gll Mer Isil ||ll ||Gll foll || llsil 16ll तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्या मोहितोन्यदा । हत्वानैषीदिह गिरो, खेचरो वासवाभिधः ।।१२७।। विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् । स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ।। १२८।। तावदत्रागतस्तस्या, अग्रजस्तां गवेषयन् । योद्धमाह्वास्त कनक-तेजास्तं खेचरं क्रुधा ।। १२९ । । विद्या बलोजितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ । तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ।। १३०।। स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ । चिरं रुरोद कनक-माला भ्रातृशुचाकुला ।। १३१।। तदा चात्रागतो वानमन्तराख्यः सुरोत्तमः । वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ।। १३२।। सुतामन्वेषयंस्ताव-दृढशक्तिरिहाययौ । ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ।।१३३ ।। अथ तान् पतितान् पृथ्यां, स्वपुत्रीपुत्रवासवान् । विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ।। १३४।। वासवेन सुतो नूनं, जघ्ने तेन च वासवः । सुता तु वासवेनैव, मार्यमाणेन मारिता ।। १३५ ।। तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते ? । ध्यात्वेति प्राव्रजद्विद्या-धरराजस्तदैव सः ।।१३६ ।। मायां हृत्वा ततो देवः, समं कनकमालया । ननाम श्रमणं सोऽपि, किमेतदिति पृष्टवान् ? ।।१३७ ।। अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया । मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ? ।।१३८ ।। सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! । मुनिः स्माह कुतो हेतो-र्माया मे दर्शिता त्वया ? ।। १३९।। || || Icoll Isl 116ll lol leell llell list islil liall IIslil IIsl Moll Tell liol ||ol I ||sil lle. inell min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy