________________
उत्तराध्ययन
सूत्रम् ४८९
Noil Nell llell || Ill lish lol 6ll
Ill ISM नमिप्रव्रज्यानाम
al IMGl
नवम|| III
मध्ययनम् Ilall
llel
lall
||
||Gll
Mer
Isil
||ll ||Gll
foll
|| llsil 16ll
तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्या मोहितोन्यदा । हत्वानैषीदिह गिरो, खेचरो वासवाभिधः ।।१२७।। विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् । स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ।। १२८।। तावदत्रागतस्तस्या, अग्रजस्तां गवेषयन् । योद्धमाह्वास्त कनक-तेजास्तं खेचरं क्रुधा ।। १२९ । । विद्या बलोजितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ । तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ।। १३०।। स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ । चिरं रुरोद कनक-माला भ्रातृशुचाकुला ।। १३१।। तदा चात्रागतो वानमन्तराख्यः सुरोत्तमः । वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ।। १३२।। सुतामन्वेषयंस्ताव-दृढशक्तिरिहाययौ । ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ।।१३३ ।। अथ तान् पतितान् पृथ्यां, स्वपुत्रीपुत्रवासवान् । विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ।। १३४।। वासवेन सुतो नूनं, जघ्ने तेन च वासवः । सुता तु वासवेनैव, मार्यमाणेन मारिता ।। १३५ ।। तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते ? । ध्यात्वेति प्राव्रजद्विद्या-धरराजस्तदैव सः ।।१३६ ।। मायां हृत्वा ततो देवः, समं कनकमालया । ननाम श्रमणं सोऽपि, किमेतदिति पृष्टवान् ? ।।१३७ ।। अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया । मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ? ।।१३८ ।। सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! । मुनिः स्माह कुतो हेतो-र्माया मे दर्शिता त्वया ? ।। १३९।।
|| || Icoll
Isl
116ll lol
leell llell
list islil
liall
IIslil IIsl
Moll
Tell
liol ||ol I
||sil
lle.
inell
min Education International
For Personal & Private Use Only
www.jainelibrary.org