SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ४९० S IS S S T U U U T S S SS S S S S SS SS SS SS S S S ఛా ఛా లో డాక్ Jain Education International देवोवादीत्तत्र हेतुं, दृढशक्तिमुने ! शृणु । क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ।। १४० ।। स च चित्रकृतः पुत्रीं, नाम्म्रा कनकमञ्जरीम् । उपयेमेन्यदा सा च परमश्राविकाभवत् ।। १४१ ।। तया पञ्चनमस्कारा-दिना निर्यामितो मृतः । तत्पिता चित्रकृद्वान-मन्तराख्यः सुरोभवत् । । १४२ ।। सोहमत्राधुनायातो-ऽपश्यं शोकाकुलामिमाम् । उत्पन्नभूरिप्रेमा चो-पयोगमवधेरदाम् ।। १४३ ।। असौ मे प्राग्भवसुते-त्यज्ञासिषमहं ततः । त्वाञ्च तत्क्षणमायान्तं निरीक्ष्यैवमचिन्तयम् ।। १४४।। पित्रा सहासौ गन्त्रीति, भावी मे विरहोनया । ध्यात्वेत्यदर्शयमिमां, मायया ते शबोपमाम् ।। १४५ ।। त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहता मया । तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने ! त्वया ।। १४६ ।। धर्महेतुतया मे त्व- मुपकर्तासि तत्कुतः ? । इत्थमात्थेति सञ्जल्पन्नुत्पपात मुनिस्ततः ।। १४७ ।। तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः । प्राप्ता जातिस्मृतिं सद्यो, ददर्श प्राग्भवं निजम् ।। १४८ ।। मत्पितायमिति प्रेम, सुरेसा तत्र बिभ्रती । तात ! को मे वरो भावी-त्यप्राक्षीत्तं दिवौकसम् ।। १४९।। सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः । राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ।। १५० ।। दृढसिंहमहीनेतुः सुतः सिंहरथाह्वयः । जातोस्ति मेदिनीभर्ता, भर्त्ता भावी स ते सुते ! ।। १५१ । । (युग्मम्) तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः ? । सुरोवादीदिहागन्ता, वाजिनापहतो हि सः । । १५२ ।। For Personal & Private Use Only TTTTTTTTTSSSSS TTTTTTTTS नमिप्रव्रज्यानाम नवममध्ययनम् ४९० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy