SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४९१ नमिप्रव्रज्यानाम नवममध्ययनम् Joil Isll तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् । अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ।।१५३।। इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः । तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ।। १५४ ।। स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे । । स देवस्तु ययो मेरुं, चैत्यनत्यै गतेऽहनि ।।१५५।। ततस्त्वमपराह्ने म-त्पुण्याकृष्ट इहागमः । मन्मनोनयनाम्भोज-विभासनविभाकरः ।।१५६।। मया तूत्कण्ठ्या ताता-गर्म यावत्प्रतीक्षितुम् । अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ।। १५७।। एष स्वामिन् स्ववृत्तान्तो, मया तुभ्यं निवेदितः । इति तद्वाक्यमाकर्ण्य, जाति सस्मार पार्थिवः ।।१५८।। अत्रान्तरे सुरवधू-युतस्तत्रागत: सुरः । प्रणेमे भूभुजा सोपि, तमुझेरभ्यनन्दयत् ।। १५९।। ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया । अत्यर्थं मुदितो देव-श्चिरं भूपमवार्तयत् ।। १६० ।। दिव्यं भोज्यं च मध्याह्ने, सभार्यो बुभुजे नृपः । इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ।। १६१ ।। अरक्षकं भोज्यमिव, द्विका राज्यं मम द्विषः । उपद्रोष्यन्ति तद्गन्तु-मनुमन्यस्व मां प्रिये ! ।। १६२ ।। सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् । इतो यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ? ।। १६३ ।। तत्प्रज्ञप्ती महाविद्यां, गृहाण त्वं मदन्तिकात् । ततो राजा गृहीत्वा तां, विधिपूर्वमसाधयत् ।। १६४ ।। अगाञ्च व्योममार्गेण, प्रियां पृष्ट्वा निजं पुरम् । लोकैः पृष्टश्च सकलं, यथावृत्तमचीकथत् ।। १६५।। lloll ils lal ||61 ||61 161 lal || min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy