SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ural Ifoll leir उत्तराध्ययन सूत्रम् foll llell Isll ४९२ lal liall Kा नमिप्रव्रज्यानाम Moll Mall नवमAslil मध्ययनम् lell llell lllll lesh llsil || Nell Trell llall Ioll leill llell llroll ततः कृतोत्सवा: पौराः, प्रोचुरेवं सविस्मयाः । अहो ! भूमीविभोर्भाग्या-भ्युदयो भुवनाद्भुतः ।। १६६ ।। सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः । असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्पदम् ।।१६७।। भूप्रियस्तु प्रियां ध्यायन्, पञ्चमेहि ययौ नगम् । दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ।। १६८ ।। एवं मुहुर्मुहुः शैले, व्रजन्तं तं नृपं प्रजाः । नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ।। १६९।। तं चान्यदा गतं तस्मि-नद्रावित्यवदत्सुरः । आदेशं स्वप्रभोः कर्तुं, यास्याम्यहमितोधुना ।।१७०।। यद्यप्येनां विहायाहं, क्वापि नो गन्तुमुत्सहे । अनुल्लङ्ध्यां प्रभोराज्ञां, तथाप्युल्लङ्घये कथम् ।। १७१।। कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ! । इतः स्थानाञ्च नान्यत्र, सुता मे लप्स्यते रतिम् ।। १७२।। तद्यथैकाकिनी न स्या-दसौ कार्य तथा त्वया । मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ।। १७३।। इत्युदीर्य गते देवे, तस्या धृतिकृते नृपः । अकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ।। १७४ ।। प्रलोभ्य लोकांश्चानेकान्, पुरे तत्र न्यवासयत् । चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ।।१७५ ।। ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयनृपः । तञ्च राज्यद्वयं सम्यक्, शशासोदग्रशासनः ।। १७६ ।। न्यायेन पालयन राज्यं, क्रीडन् कनकमालया । जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् ।। १७७।। सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः । नरेन्द्रो नगराद्राज-पाटिकायै विनिर्ययो ।। १७८।। Poll ||७ lell Moll lel Moll Mall lioall Isil Mall ४९२ llell lirail ell liall foll foll llell Jan Ecation intele For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy