SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४९३ डा नमिप्रव्रज्यानाम नवम मध्ययनम् || तदा च पल्लवातानं, मञ्जरीपुञ्जपिञ्जरम् । माकन्दमेकमद्राक्षी-च्छत्राकारं सदाफलम् ।।१७९।। चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः । आददे मञ्जरीमेकां, शेषामिव सुधाभुजः ।। १८०।। सैन्यलोकास्तत: सर्वे, पत्रपल्लवमञ्जरीः । आदाय दारुशेषं तं, सहकारं वितेनिरे ।। १८१।। गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे । आम्र: कम्रः स कुत्रेति, राजा पप्रच्छ मन्त्रिणम् ।। १८२।। मन्त्रिणा च तरी तस्मिन्, काष्ठशेषे प्रदर्शिते । ईदृशोसौ कथमभू-दित्यपृच्छत् पुनर्नृपः ।। १८३।। उवाच सचिवो वाचं, स्वामिन्नस्य महातरोः । जगृहे मञ्जरी पूर्व-मेका युष्माभिरुत्तमा ।। १८४ ।। इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् । गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ।। १८५ ।। तदाकर्ण्य नृपो दध्यो, चञ्चलत्वमहो ! श्रियाम् । यत्तादृशोप्यसौ चूतः, क्षणानिःश्रीकतां ययो ! ।।१८६ ।। यदेव तुष्टिकृत्पूर्व, स्यात्तदेव क्षणान्तरे । जायतेऽनीदृशं वान्ति-समये भोजनं यथा ! ।। १८७।। यथा हि बुढदाटोपः, सन्ध्यारागच न स्थिरः । सम्पदोपि तथा सर्वा, न स्थिरा इति निश्चितम् ।। १८८।। यस्तु मोहेन जानाति, बालिशः सम्पदं स्थिराम् । शाश्वतीं मन्यते मन्दः, स हि सौदामिनीमपि ।। १८९।। ततो दुष्कर्मतामिस्त्र-तमित्राकल्पयानया । आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ।।१९० ।। एवं विमृश्यादृतसाधुधर्मः, प्रत्येकबुद्धश्चतुरश्चतुर्थः । गान्धारराड् नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ।। १९१।। Isil Mell ||sil ||sil Nell llol ||७|| foll Isil Isl Nell ४९३ || Illl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy