________________
lol
lol ||5 Isl
॥ नमिप्रव्रज्यानाम oll
उत्तराध्ययन
सूत्रम् ४८७
18
नवम
मध्ययनम्
lifoll
Ilell llol Isl
Del
lisil
Il
lls llsil lol llol
राज्ञी स्माह तवेदं श्वो, वदिष्यामि शयेऽधुना । प्राप्ता च वारकं प्राग्व-शेट्या पृष्टेवमभ्यधात् ।।१०२।। बभूव पेटिका सा हि, स्वच्छस्फटिकनिर्मिता । तत्तस्यां पिहितास्याया-मपि भूषा ददर्श राट् ।। १०३।। आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् । व्यमोहयत्ततः सोभू-त्तस्यामेव रतो भृशम् ।।१०४।। नृपाङ्गजा अप्यन्यास्तु, राज्ञी जल्पयन्नृपः । ततस्ता: कुपिता नित्यं, तस्याश्छिद्राण्यमार्गयन् ।।१०५।। ऊचूश्चैवमयं भूपो-ऽनया नूनं वशीकृतः । कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ।।१०६ ।। चित्रकृत्तनया सा तु, सुधीर्मध्यंदिनेन्वहम् । स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः ।। १०७।। आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी स्वमात्मन-मेवमुझेरबोधयत् ।।१०८।। (युग्मम्) रे जीव ! मा मदं कार्षी-र्मा विधा ऋद्धिगौरवम् । मा विस्मार्षीनिजां पूर्वा-वस्थां प्राप्तोपि सम्पदम् ।।१०९।। अलङ्कारास्त्रपुमया, जीर्णानि वसनानि च । निजानीमानि जानीहि, सर्वमन्यत्तु भूपतेः ।।११०।। तदर्पमपहाय त्व-मात्मन् ! शान्तमना भव । यथा सुचिरमेतासां, पदं भवसि सम्पदाम् ।।१११।। अन्यथा तु नरेन्द्रस्त्वां, गृहीत्वा गलकन्दले । निष्काशयिष्यति गृहात्, कुथिताङ्गी शुनीमिव ।। ११२।। तञ्च तश्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः । इत्यूचिरेऽपरा राज्यो, जनेशं विजने स्थितम् ।।११३।। यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि । रक्षामस्त्वां वयं विघ्नात्, स्त्रियो हि पतिदेवताः ।।११४ ।।
Isl llel
islil isil
0
Ifoll
४८७
For Person Pause Only