________________
lloll
1101
||७|| leoll ill चतुरङ्गीयनाम
||roll ||sill
उत्तराध्ययन
सूत्रम् २१९
तृतीय
||७|| llsil Mail Isll isi
iial
मध्ययनम्
IST
6 lal
we
||
||
दास्यानीतं गृहीत्वाऽथ, पक्वतैलं स वामनः । प्रारेभेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ।।५९।। अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः । तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ।।६०।। प्रकृत्येदृशरूपस्य, न स्युरेतादृशा गुणाः । प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ।। ६१।। देवदत्तेति सञ्चिन्त्य, तत्पादाब्जे प्रणम्य च । इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्धतम् ! ।।६।। दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः । महाभागश्च मे ख्यातस्त्वं गुणैरेव तादृशैः ।।६३।। तत्ते स्वाभाविक रूपं, द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे प्रदर्शय ।।६४।। इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः । आकृष्य गुटिकां रूप-विपर्ययकरी मुखात् ।। ६५।। नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् । आविश्चक्रे निजं रूपं, जगजनमनोहरम् ।। ६६।। (युग्मम्) ततस्तं दृक्चकोरैकं-चन्द्रं लवणिमोदधिम् । वीक्ष्य हर्षोल्लासद्रोम-हर्षोः सा विसिष्मिये ।।६७।। प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी । देवदत्ता वितेनेऽथ, तदङ्गाभ्यङ्गमात्मना ।। ६८।। अथ द्वावपि तो स्नात्वा, व्यधत्तां सह भोजनम् । देवदूष्ये ततो देव-दत्तादत्ते स पर्यधात् ।।६९।। ततो विदग्धगोष्ठी तो, क्षणं रहसि चक्रतुः । मूलदेवं तदा देव-दत्तैवमवदन्मुदा ।। ७०।। परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया । न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः ! ।।७१।। यतः -
||७|| || ||
8 ||
Noi
le
s
Isl ||slil ||foll
lall
२१९
lall
llfoll
Jan Ecole
For Personal & Private Use Only
Italianelibrary.oru