________________
उत्तराध्ययनसूत्रम् १९०८
TEATTSTOTL
లై లో త ల లో
एए अ संगे समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा ।
जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ।। १८ ।।
व्याख्या -
• एतांश्च स्त्रीविषयान् सङ्गान् सम्बन्धान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेषा द्रव्यादिसङ्गाः, सर्वसङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तपाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः । । १८ । । किञ्च -
व्याख्या - कामेषुः अनुगृद्धिः सतताभिकाङ्क्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात्, दुःखं सर्वस्य लोकस्य सदेवकस्य,
॥ यत्कायिकं मानसिकं च किञ्चिदल्पमपि, तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानुगृद्धिः ।। १९ । । ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते -
Jain Education International
कामाणुगिद्धिप्पभवं खु दुक्खं, सव्वस्स लोगस्स सदेवगस्स । जं काइअं माणसिअं च किंचि, तस्संतगं गच्छइ वी अरागो ।। १९ ।।
For Personal & Private Use Only
SSS S S S S S T రె
SSSSSSSSSSSSTTDDI
प्रमादस्थान
नाम
द्वात्रिंश
मध्ययनम्
१९०८
www.jninelibrary.org